#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - खव् (Samskrit Dhaturoop - khav)

खव्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खौनाति खौनीतः खौनन्ति
मध्यमपुरुषः खौनासि खौनीथः खौनीथ
उत्तमपुरुषः खौनामि खौनीवः खौनीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चखाव चखवतुः चखवुः
मध्यमपुरुषः चखविथ चखवथुः चखव
उत्तमपुरुषः चखव, चखाव चखविव चखविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खविता खवितारौ खवितारः
मध्यमपुरुषः खवितासि खवितास्थः खवितास्थ
उत्तमपुरुषः खवितास्मि खवितास्वः खवितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खविष्यति खविष्यतः खविष्यन्ति
मध्यमपुरुषः खविष्यसि खविष्यथः खविष्यथ
उत्तमपुरुषः खविष्यामि खविष्यावः खविष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खौनातु, खौनीतात्, खौनीताद् खौनीताम् खौनन्तु
मध्यमपुरुषः खौनीतात्, खौनीताद्, खौनीहि खौनीतम् खौनीत
उत्तमपुरुषः खौनानि खौनाव खौनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखौनात्, अखौनाद् अखौनीताम् अखौनन्
मध्यमपुरुषः अखौनाः अखौनीतम् अखौनीत
उत्तमपुरुषः अखौनाम् अखौनीव अखौनीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खौनीयात्, खौनीयाद् खौनीयाताम् खौनीयुः
मध्यमपुरुषः खौनीयाः खौनीयातम् खौनीयात
उत्तमपुरुषः खौनीयाम् खौनीयाव खौनीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खव्यात्, खव्याद् खव्यास्ताम् खव्यासुः
मध्यमपुरुषः खव्याः खव्यास्तम् खव्यास्त
उत्तमपुरुषः खव्यासम् खव्यास्व खव्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखवीत्, अखवीद्, अखावीत्, अखावीद् अखविष्टाम्, अखाविष्टाम् अखविषुः, अखाविषुः
मध्यमपुरुषः अखवीः, अखावीः अखविष्टम्, अखाविष्टम् अखविष्ट, अखाविष्ट
उत्तमपुरुषः अखविषम्, अखाविषम् अखविष्व, अखाविष्व अखविष्म, अखाविष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखविष्यत्, अखविष्यद् अखविष्यताम् अखविष्यन्
मध्यमपुरुषः अखविष्यः अखविष्यतम् अखविष्यत
उत्तमपुरुषः अखविष्यम् अखविष्याव अखविष्याम