#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - खच् (Samskrit Dhaturoop - khach)

खच्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खच्ञाति खच्ञीतः खच्ञन्ति
मध्यमपुरुषः खच्ञासि खच्ञीथः खच्ञीथ
उत्तमपुरुषः खच्ञामि खच्ञीवः खच्ञीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चखाच चखचतुः चखचुः
मध्यमपुरुषः चखचिथ चखचथुः चखच
उत्तमपुरुषः चखच, चखाच चखचिव चखचिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खचिता खचितारौ खचितारः
मध्यमपुरुषः खचितासि खचितास्थः खचितास्थ
उत्तमपुरुषः खचितास्मि खचितास्वः खचितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खचिष्यति खचिष्यतः खचिष्यन्ति
मध्यमपुरुषः खचिष्यसि खचिष्यथः खचिष्यथ
उत्तमपुरुषः खचिष्यामि खचिष्यावः खचिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खच्ञातु, खच्ञीतात्, खच्ञीताद् खच्ञीताम् खच्ञन्तु
मध्यमपुरुषः खचान, खच्ञीतात्, खच्ञीताद् खच्ञीतम् खच्ञीत
उत्तमपुरुषः खच्ञानि खच्ञाव खच्ञाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखच्ञात्, अखच्ञाद् अखच्ञीताम् अखच्ञन्
मध्यमपुरुषः अखच्ञाः अखच्ञीतम् अखच्ञीत
उत्तमपुरुषः अखच्ञाम् अखच्ञीव अखच्ञीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खच्ञीयात्, खच्ञीयाद् खच्ञीयाताम् खच्ञीयुः
मध्यमपुरुषः खच्ञीयाः खच्ञीयातम् खच्ञीयात
उत्तमपुरुषः खच्ञीयाम् खच्ञीयाव खच्ञीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खच्यात्, खच्याद् खच्यास्ताम् खच्यासुः
मध्यमपुरुषः खच्याः खच्यास्तम् खच्यास्त
उत्तमपुरुषः खच्यासम् खच्यास्व खच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखचीत्, अखचीद्, अखाचीत्, अखाचीद् अखचिष्टाम्, अखाचिष्टाम् अखचिषुः, अखाचिषुः
मध्यमपुरुषः अखचीः, अखाचीः अखचिष्टम्, अखाचिष्टम् अखचिष्ट, अखाचिष्ट
उत्तमपुरुषः अखचिषम्, अखाचिषम् अखचिष्व, अखाचिष्व अखचिष्म, अखाचिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखचिष्यत्, अखचिष्यद् अखचिष्यताम् अखचिष्यन्
मध्यमपुरुषः अखचिष्यः अखचिष्यतम् अखचिष्यत
उत्तमपुरुषः अखचिष्यम् अखचिष्याव अखचिष्याम