#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - स्वॄ (Samskrit Dhaturoop - svRRI)

स्वॄ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वूर्णाति स्वूर्णीतः स्वूर्णन्ति
मध्यमपुरुषः स्वूर्णासि स्वूर्णीथः स्वूर्णीथ
उत्तमपुरुषः स्वूर्णामि स्वूर्णीवः स्वूर्णीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सस्वार सस्वरतुः सस्वरुः
मध्यमपुरुषः सस्वरिथ सस्वरथुः सस्वर
उत्तमपुरुषः सस्वर, सस्वार सस्वरिव सस्वरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरिता, स्वरीता स्वरितारौ, स्वरीतारौ स्वरितारः, स्वरीतारः
मध्यमपुरुषः स्वरितासि, स्वरीतासि स्वरितास्थः, स्वरीतास्थः स्वरितास्थ, स्वरीतास्थ
उत्तमपुरुषः स्वरितास्मि, स्वरीतास्मि स्वरितास्वः, स्वरीतास्वः स्वरितास्मः, स्वरीतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वरिष्यति, स्वरीष्यति स्वरिष्यतः, स्वरीष्यतः स्वरिष्यन्ति, स्वरीष्यन्ति
मध्यमपुरुषः स्वरिष्यसि, स्वरीष्यसि स्वरिष्यथः, स्वरीष्यथः स्वरिष्यथ, स्वरीष्यथ
उत्तमपुरुषः स्वरिष्यामि, स्वरीष्यामि स्वरिष्यावः, स्वरीष्यावः स्वरिष्यामः, स्वरीष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वूर्णातु, स्वूर्णीतात्, स्वूर्णीताद् स्वूर्णीताम् स्वूर्णन्तु
मध्यमपुरुषः स्वूर्णीतात्, स्वूर्णीताद्, स्वूर्णीहि स्वूर्णीतम् स्वूर्णीत
उत्तमपुरुषः स्वूर्णानि स्वूर्णाव स्वूर्णाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वूर्णात्, अस्वूर्णाद् अस्वूर्णीताम् अस्वूर्णन्
मध्यमपुरुषः अस्वूर्णाः अस्वूर्णीतम् अस्वूर्णीत
उत्तमपुरुषः अस्वूर्णाम् अस्वूर्णीव अस्वूर्णीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वूर्णीयात्, स्वूर्णीयाद् स्वूर्णीयाताम् स्वूर्णीयुः
मध्यमपुरुषः स्वूर्णीयाः स्वूर्णीयातम् स्वूर्णीयात
उत्तमपुरुषः स्वूर्णीयाम् स्वूर्णीयाव स्वूर्णीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वूर्यात्, स्वूर्याद् स्वूर्यास्ताम् स्वूर्यासुः
मध्यमपुरुषः स्वूर्याः स्वूर्यास्तम् स्वूर्यास्त
उत्तमपुरुषः स्वूर्यासम् स्वूर्यास्व स्वूर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वारीत्, अस्वारीद् अस्वारिष्टाम् अस्वारिषुः
मध्यमपुरुषः अस्वारीः अस्वारिष्टम् अस्वारिष्ट
उत्तमपुरुषः अस्वारिषम् अस्वारिष्व अस्वारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वरिष्यत्, अस्वरिष्यद्, अस्वरीष्यत्, अस्वरीष्यद् अस्वरिष्यताम्, अस्वरीष्यताम् अस्वरिष्यन्, अस्वरीष्यन्
मध्यमपुरुषः अस्वरिष्यः, अस्वरीष्यः अस्वरिष्यतम्, अस्वरीष्यतम् अस्वरिष्यत, अस्वरीष्यत
उत्तमपुरुषः अस्वरिष्यम्, अस्वरीष्यम् अस्वरिष्याव, अस्वरीष्याव अस्वरिष्याम, अस्वरीष्याम