संस्कृत धातुरूप - खल् (Samskrit Dhaturoop - khal)

खल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खलति खलतः खलन्ति
मध्यमपुरुषः खलसि खलथः खलथ
उत्तमपुरुषः खलामि खलावः खलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चखाल चखलतुः चखलुः
मध्यमपुरुषः चखलिथ चखलथुः चखल
उत्तमपुरुषः चखल, चखाल चखलिव चखलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खलिता खलितारौ खलितारः
मध्यमपुरुषः खलितासि खलितास्थः खलितास्थ
उत्तमपुरुषः खलितास्मि खलितास्वः खलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खलिष्यति खलिष्यतः खलिष्यन्ति
मध्यमपुरुषः खलिष्यसि खलिष्यथः खलिष्यथ
उत्तमपुरुषः खलिष्यामि खलिष्यावः खलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खलतात्, खलताद्, खलतु खलताम् खलन्तु
मध्यमपुरुषः खल, खलतात्, खलताद् खलतम् खलत
उत्तमपुरुषः खलानि खलाव खलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखलत्, अखलद् अखलताम् अखलन्
मध्यमपुरुषः अखलः अखलतम् अखलत
उत्तमपुरुषः अखलम् अखलाव अखलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खलेत्, खलेद् खलेताम् खलेयुः
मध्यमपुरुषः खलेः खलेतम् खलेत
उत्तमपुरुषः खलेयम् खलेव खलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खल्यात्, खल्याद् खल्यास्ताम् खल्यासुः
मध्यमपुरुषः खल्याः खल्यास्तम् खल्यास्त
उत्तमपुरुषः खल्यासम् खल्यास्व खल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखालीत्, अखालीद् अखालिष्टाम् अखालिषुः
मध्यमपुरुषः अखालीः अखालिष्टम् अखालिष्ट
उत्तमपुरुषः अखालिषम् अखालिष्व अखालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखलिष्यत्, अखलिष्यद् अखलिष्यताम् अखलिष्यन्
मध्यमपुरुषः अखलिष्यः अखलिष्यतम् अखलिष्यत
उत्तमपुरुषः अखलिष्यम् अखलिष्याव अखलिष्याम