संस्कृत धातुरूप - गल् (Samskrit Dhaturoop - gal)

गल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गलति गलतः गलन्ति
मध्यमपुरुषः गलसि गलथः गलथ
उत्तमपुरुषः गलामि गलावः गलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगाल जगलतुः जगलुः
मध्यमपुरुषः जगलिथ जगलथुः जगल
उत्तमपुरुषः जगल, जगाल जगलिव जगलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गलिता गलितारौ गलितारः
मध्यमपुरुषः गलितासि गलितास्थः गलितास्थ
उत्तमपुरुषः गलितास्मि गलितास्वः गलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गलिष्यति गलिष्यतः गलिष्यन्ति
मध्यमपुरुषः गलिष्यसि गलिष्यथः गलिष्यथ
उत्तमपुरुषः गलिष्यामि गलिष्यावः गलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गलतात्, गलताद्, गलतु गलताम् गलन्तु
मध्यमपुरुषः गल, गलतात्, गलताद् गलतम् गलत
उत्तमपुरुषः गलानि गलाव गलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगलत्, अगलद् अगलताम् अगलन्
मध्यमपुरुषः अगलः अगलतम् अगलत
उत्तमपुरुषः अगलम् अगलाव अगलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गलेत्, गलेद् गलेताम् गलेयुः
मध्यमपुरुषः गलेः गलेतम् गलेत
उत्तमपुरुषः गलेयम् गलेव गलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गल्यात्, गल्याद् गल्यास्ताम् गल्यासुः
मध्यमपुरुषः गल्याः गल्यास्तम् गल्यास्त
उत्तमपुरुषः गल्यासम् गल्यास्व गल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगालीत्, अगालीद् अगालिष्टाम् अगालिषुः
मध्यमपुरुषः अगालीः अगालिष्टम् अगालिष्ट
उत्तमपुरुषः अगालिषम् अगालिष्व अगालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगलिष्यत्, अगलिष्यद् अगलिष्यताम् अगलिष्यन्
मध्यमपुरुषः अगलिष्यः अगलिष्यतम् अगलिष्यत
उत्तमपुरुषः अगलिष्यम् अगलिष्याव अगलिष्याम