संस्कृत धातुरूप - स्खल् (Samskrit Dhaturoop - skhal)

स्खल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खलति स्खलतः स्खलन्ति
मध्यमपुरुषः स्खलसि स्खलथः स्खलथ
उत्तमपुरुषः स्खलामि स्खलावः स्खलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चस्खाल चस्खलतुः चस्खलुः
मध्यमपुरुषः चस्खलिथ चस्खलथुः चस्खल
उत्तमपुरुषः चस्खल, चस्खाल चस्खलिव चस्खलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खलिता स्खलितारौ स्खलितारः
मध्यमपुरुषः स्खलितासि स्खलितास्थः स्खलितास्थ
उत्तमपुरुषः स्खलितास्मि स्खलितास्वः स्खलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खलिष्यति स्खलिष्यतः स्खलिष्यन्ति
मध्यमपुरुषः स्खलिष्यसि स्खलिष्यथः स्खलिष्यथ
उत्तमपुरुषः स्खलिष्यामि स्खलिष्यावः स्खलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खलतात्, स्खलताद्, स्खलतु स्खलताम् स्खलन्तु
मध्यमपुरुषः स्खल, स्खलतात्, स्खलताद् स्खलतम् स्खलत
उत्तमपुरुषः स्खलानि स्खलाव स्खलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्खलत्, अस्खलद् अस्खलताम् अस्खलन्
मध्यमपुरुषः अस्खलः अस्खलतम् अस्खलत
उत्तमपुरुषः अस्खलम् अस्खलाव अस्खलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खलेत्, स्खलेद् स्खलेताम् स्खलेयुः
मध्यमपुरुषः स्खलेः स्खलेतम् स्खलेत
उत्तमपुरुषः स्खलेयम् स्खलेव स्खलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्खल्यात्, स्खल्याद् स्खल्यास्ताम् स्खल्यासुः
मध्यमपुरुषः स्खल्याः स्खल्यास्तम् स्खल्यास्त
उत्तमपुरुषः स्खल्यासम् स्खल्यास्व स्खल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्खालीत्, अस्खालीद् अस्खालिष्टाम् अस्खालिषुः
मध्यमपुरुषः अस्खालीः अस्खालिष्टम् अस्खालिष्ट
उत्तमपुरुषः अस्खालिषम् अस्खालिष्व अस्खालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्खलिष्यत्, अस्खलिष्यद् अस्खलिष्यताम् अस्खलिष्यन्
मध्यमपुरुषः अस्खलिष्यः अस्खलिष्यतम् अस्खलिष्यत
उत्तमपुरुषः अस्खलिष्यम् अस्खलिष्याव अस्खलिष्याम