#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - ध्रस् (Samskrit Dhaturoop - dhras)

ध्रस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रस्नाति ध्रस्नीतः ध्रस्नन्ति
मध्यमपुरुषः ध्रस्नासि ध्रस्नीथः ध्रस्नीथ
उत्तमपुरुषः ध्रस्नामि ध्रस्नीवः ध्रस्नीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दध्रास दध्रसतुः दध्रसुः
मध्यमपुरुषः दध्रसिथ दध्रसथुः दध्रस
उत्तमपुरुषः दध्रस, दध्रास दध्रसिव दध्रसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रसिता ध्रसितारौ ध्रसितारः
मध्यमपुरुषः ध्रसितासि ध्रसितास्थः ध्रसितास्थ
उत्तमपुरुषः ध्रसितास्मि ध्रसितास्वः ध्रसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रसिष्यति ध्रसिष्यतः ध्रसिष्यन्ति
मध्यमपुरुषः ध्रसिष्यसि ध्रसिष्यथः ध्रसिष्यथ
उत्तमपुरुषः ध्रसिष्यामि ध्रसिष्यावः ध्रसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रस्नातु, ध्रस्नीतात्, ध्रस्नीताद् ध्रस्नीताम् ध्रस्नन्तु
मध्यमपुरुषः ध्रसान, ध्रस्नीतात्, ध्रस्नीताद् ध्रस्नीतम् ध्रस्नीत
उत्तमपुरुषः ध्रस्नानि ध्रस्नाव ध्रस्नाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्रस्नात्, अध्रस्नाद् अध्रस्नीताम् अध्रस्नन्
मध्यमपुरुषः अध्रस्नाः अध्रस्नीतम् अध्रस्नीत
उत्तमपुरुषः अध्रस्नाम् अध्रस्नीव अध्रस्नीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रस्नीयात्, ध्रस्नीयाद् ध्रस्नीयाताम् ध्रस्नीयुः
मध्यमपुरुषः ध्रस्नीयाः ध्रस्नीयातम् ध्रस्नीयात
उत्तमपुरुषः ध्रस्नीयाम् ध्रस्नीयाव ध्रस्नीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रस्यात्, ध्रस्याद् ध्रस्यास्ताम् ध्रस्यासुः
मध्यमपुरुषः ध्रस्याः ध्रस्यास्तम् ध्रस्यास्त
उत्तमपुरुषः ध्रस्यासम् ध्रस्यास्व ध्रस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्रसीत्, अध्रसीद्, अध्रासीत्, अध्रासीद् अध्रसिष्टाम्, अध्रासिष्टाम् अध्रसिषुः, अध्रासिषुः
मध्यमपुरुषः अध्रसीः, अध्रासीः अध्रसिष्टम्, अध्रासिष्टम् अध्रसिष्ट, अध्रासिष्ट
उत्तमपुरुषः अध्रसिषम्, अध्रासिषम् अध्रसिष्व, अध्रासिष्व अध्रसिष्म, अध्रासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्रसिष्यत्, अध्रसिष्यद् अध्रसिष्यताम् अध्रसिष्यन्
मध्यमपुरुषः अध्रसिष्यः अध्रसिष्यतम् अध्रसिष्यत
उत्तमपुरुषः अध्रसिष्यम् अध्रसिष्याव अध्रसिष्याम