संस्कृत धातुरूप - कट् (Samskrit Dhaturoop - kaT)

कट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कटति कटतः कटन्ति
मध्यमपुरुषः कटसि कटथः कटथ
उत्तमपुरुषः कटामि कटावः कटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकाट चकटतुः चकटुः
मध्यमपुरुषः चकटिथ चकटथुः चकट
उत्तमपुरुषः चकट, चकाट चकटिव चकटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कटिता कटितारौ कटितारः
मध्यमपुरुषः कटितासि कटितास्थः कटितास्थ
उत्तमपुरुषः कटितास्मि कटितास्वः कटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कटिष्यति कटिष्यतः कटिष्यन्ति
मध्यमपुरुषः कटिष्यसि कटिष्यथः कटिष्यथ
उत्तमपुरुषः कटिष्यामि कटिष्यावः कटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कटतात्, कटताद्, कटतु कटताम् कटन्तु
मध्यमपुरुषः कट, कटतात्, कटताद् कटतम् कटत
उत्तमपुरुषः कटानि कटाव कटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकटत्, अकटद् अकटताम् अकटन्
मध्यमपुरुषः अकटः अकटतम् अकटत
उत्तमपुरुषः अकटम् अकटाव अकटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कटेत्, कटेद् कटेताम् कटेयुः
मध्यमपुरुषः कटेः कटेतम् कटेत
उत्तमपुरुषः कटेयम् कटेव कटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कट्यात्, कट्याद् कट्यास्ताम् कट्यासुः
मध्यमपुरुषः कट्याः कट्यास्तम् कट्यास्त
उत्तमपुरुषः कट्यासम् कट्यास्व कट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकटीत्, अकटीद् अकटिष्टाम् अकटिषुः
मध्यमपुरुषः अकटीः अकटिष्टम् अकटिष्ट
उत्तमपुरुषः अकटिषम् अकटिष्व अकटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकटिष्यत्, अकटिष्यद् अकटिष्यताम् अकटिष्यन्
मध्यमपुरुषः अकटिष्यः अकटिष्यतम् अकटिष्यत
उत्तमपुरुषः अकटिष्यम् अकटिष्याव अकटिष्याम