संस्कृत धातुरूप - चट् (Samskrit Dhaturoop - chaT)

चट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चटति चटतः चटन्ति
मध्यमपुरुषः चटसि चटथः चटथ
उत्तमपुरुषः चटामि चटावः चटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचाट चेटतुः चेटुः
मध्यमपुरुषः चेटिथ चेटथुः चेट
उत्तमपुरुषः चचट, चचाट चेटिव चेटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चटिता चटितारौ चटितारः
मध्यमपुरुषः चटितासि चटितास्थः चटितास्थ
उत्तमपुरुषः चटितास्मि चटितास्वः चटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चटिष्यति चटिष्यतः चटिष्यन्ति
मध्यमपुरुषः चटिष्यसि चटिष्यथः चटिष्यथ
उत्तमपुरुषः चटिष्यामि चटिष्यावः चटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चटतात्, चटताद्, चटतु चटताम् चटन्तु
मध्यमपुरुषः चट, चटतात्, चटताद् चटतम् चटत
उत्तमपुरुषः चटानि चटाव चटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचटत्, अचटद् अचटताम् अचटन्
मध्यमपुरुषः अचटः अचटतम् अचटत
उत्तमपुरुषः अचटम् अचटाव अचटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चटेत्, चटेद् चटेताम् चटेयुः
मध्यमपुरुषः चटेः चटेतम् चटेत
उत्तमपुरुषः चटेयम् चटेव चटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चट्यात्, चट्याद् चट्यास्ताम् चट्यासुः
मध्यमपुरुषः चट्याः चट्यास्तम् चट्यास्त
उत्तमपुरुषः चट्यासम् चट्यास्व चट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचटीत्, अचटीद् अचटिष्टाम् अचटिषुः
मध्यमपुरुषः अचटीः अचटिष्टम् अचटिष्ट
उत्तमपुरुषः अचटिषम् अचटिष्व अचटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचटिष्यत्, अचटिष्यद् अचटिष्यताम् अचटिष्यन्
मध्यमपुरुषः अचटिष्यः अचटिष्यतम् अचटिष्यत
उत्तमपुरुषः अचटिष्यम् अचटिष्याव अचटिष्याम