संस्कृत धातुरूप - कष् (Samskrit Dhaturoop - kaSh)

कष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कषति कषतः कषन्ति
मध्यमपुरुषः कषसि कषथः कषथ
उत्तमपुरुषः कषामि कषावः कषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकाष चकषतुः चकषुः
मध्यमपुरुषः चकषिथ चकषथुः चकष
उत्तमपुरुषः चकष, चकाष चकषिव चकषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कषिता कषितारौ कषितारः
मध्यमपुरुषः कषितासि कषितास्थः कषितास्थ
उत्तमपुरुषः कषितास्मि कषितास्वः कषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कषिष्यति कषिष्यतः कषिष्यन्ति
मध्यमपुरुषः कषिष्यसि कषिष्यथः कषिष्यथ
उत्तमपुरुषः कषिष्यामि कषिष्यावः कषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कषतात्, कषताद्, कषतु कषताम् कषन्तु
मध्यमपुरुषः कष, कषतात्, कषताद् कषतम् कषत
उत्तमपुरुषः कषाणि कषाव कषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकषत्, अकषद् अकषताम् अकषन्
मध्यमपुरुषः अकषः अकषतम् अकषत
उत्तमपुरुषः अकषम् अकषाव अकषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कषेत्, कषेद् कषेताम् कषेयुः
मध्यमपुरुषः कषेः कषेतम् कषेत
उत्तमपुरुषः कषेयम् कषेव कषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कष्यात्, कष्याद् कष्यास्ताम् कष्यासुः
मध्यमपुरुषः कष्याः कष्यास्तम् कष्यास्त
उत्तमपुरुषः कष्यासम् कष्यास्व कष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकषीत्, अकषीद्, अकाषीत्, अकाषीद् अकषिष्टाम्, अकाषिष्टाम् अकषिषुः, अकाषिषुः
मध्यमपुरुषः अकषीः, अकाषीः अकषिष्टम्, अकाषिष्टम् अकषिष्ट, अकाषिष्ट
उत्तमपुरुषः अकषिषम्, अकाषिषम् अकषिष्व, अकाषिष्व अकषिष्म, अकाषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकषिष्यत्, अकषिष्यद् अकषिष्यताम् अकषिष्यन्
मध्यमपुरुषः अकषिष्यः अकषिष्यतम् अकषिष्यत
उत्तमपुरुषः अकषिष्यम् अकषिष्याव अकषिष्याम