संस्कृत धातुरूप - खष् (Samskrit Dhaturoop - khaSh)

खष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खषति खषतः खषन्ति
मध्यमपुरुषः खषसि खषथः खषथ
उत्तमपुरुषः खषामि खषावः खषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चखाष चखषतुः चखषुः
मध्यमपुरुषः चखषिथ चखषथुः चखष
उत्तमपुरुषः चखष, चखाष चखषिव चखषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खषिता खषितारौ खषितारः
मध्यमपुरुषः खषितासि खषितास्थः खषितास्थ
उत्तमपुरुषः खषितास्मि खषितास्वः खषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खषिष्यति खषिष्यतः खषिष्यन्ति
मध्यमपुरुषः खषिष्यसि खषिष्यथः खषिष्यथ
उत्तमपुरुषः खषिष्यामि खषिष्यावः खषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खषतात्, खषताद्, खषतु खषताम् खषन्तु
मध्यमपुरुषः खष, खषतात्, खषताद् खषतम् खषत
उत्तमपुरुषः खषाणि खषाव खषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखषत्, अखषद् अखषताम् अखषन्
मध्यमपुरुषः अखषः अखषतम् अखषत
उत्तमपुरुषः अखषम् अखषाव अखषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खषेत्, खषेद् खषेताम् खषेयुः
मध्यमपुरुषः खषेः खषेतम् खषेत
उत्तमपुरुषः खषेयम् खषेव खषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खष्यात्, खष्याद् खष्यास्ताम् खष्यासुः
मध्यमपुरुषः खष्याः खष्यास्तम् खष्यास्त
उत्तमपुरुषः खष्यासम् खष्यास्व खष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखषीत्, अखषीद्, अखाषीत्, अखाषीद् अखषिष्टाम्, अखाषिष्टाम् अखषिषुः, अखाषिषुः
मध्यमपुरुषः अखषीः, अखाषीः अखषिष्टम्, अखाषिष्टम् अखषिष्ट, अखाषिष्ट
उत्तमपुरुषः अखषिषम्, अखाषिषम् अखषिष्व, अखाषिष्व अखषिष्म, अखाषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखषिष्यत्, अखषिष्यद् अखषिष्यताम् अखषिष्यन्
मध्यमपुरुषः अखषिष्यः अखषिष्यतम् अखषिष्यत
उत्तमपुरुषः अखषिष्यम् अखषिष्याव अखषिष्याम