संस्कृत धातुरूप - ऊष् (Samskrit Dhaturoop - USh)

ऊष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊषति ऊषतः ऊषन्ति
मध्यमपुरुषः ऊषसि ऊषथः ऊषथ
उत्तमपुरुषः ऊषामि ऊषावः ऊषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊषाञ्चकार, ऊषामास, ऊषाम्बभूव ऊषाञ्चक्रतुः, ऊषामासतुः, ऊषाम्बभूवतुः ऊषाञ्चक्रुः, ऊषामासुः, ऊषाम्बभूवुः
मध्यमपुरुषः ऊषाञ्चकर्थ, ऊषामासिथ, ऊषाम्बभूविथ ऊषाञ्चक्रथुः, ऊषामासथुः, ऊषाम्बभूवथुः ऊषाञ्चक्र, ऊषामास, ऊषाम्बभूव
उत्तमपुरुषः ऊषाञ्चकर, ऊषाञ्चकार, ऊषामास, ऊषाम्बभूव ऊषाञ्चकृव, ऊषामासिव, ऊषाम्बभूविव ऊषाञ्चकृम, ऊषामासिम, ऊषाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊषिता ऊषितारौ ऊषितारः
मध्यमपुरुषः ऊषितासि ऊषितास्थः ऊषितास्थ
उत्तमपुरुषः ऊषितास्मि ऊषितास्वः ऊषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊषिष्यति ऊषिष्यतः ऊषिष्यन्ति
मध्यमपुरुषः ऊषिष्यसि ऊषिष्यथः ऊषिष्यथ
उत्तमपुरुषः ऊषिष्यामि ऊषिष्यावः ऊषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊषतात्, ऊषताद्, ऊषतु ऊषताम् ऊषन्तु
मध्यमपुरुषः ऊष, ऊषतात्, ऊषताद् ऊषतम् ऊषत
उत्तमपुरुषः ऊषाणि ऊषाव ऊषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औषत्, औषद् औषताम् औषन्
मध्यमपुरुषः औषः औषतम् औषत
उत्तमपुरुषः औषम् औषाव औषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊषेत्, ऊषेद् ऊषेताम् ऊषेयुः
मध्यमपुरुषः ऊषेः ऊषेतम् ऊषेत
उत्तमपुरुषः ऊषेयम् ऊषेव ऊषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊष्यात्, ऊष्याद् ऊष्यास्ताम् ऊष्यासुः
मध्यमपुरुषः ऊष्याः ऊष्यास्तम् ऊष्यास्त
उत्तमपुरुषः ऊष्यासम् ऊष्यास्व ऊष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औषीत्, औषीद् औषिष्टाम् औषिषुः
मध्यमपुरुषः औषीः औषिष्टम् औषिष्ट
उत्तमपुरुषः औषिषम् औषिष्व औषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औषिष्यत्, औषिष्यद् औषिष्यताम् औषिष्यन्
मध्यमपुरुषः औषिष्यः औषिष्यतम् औषिष्यत
उत्तमपुरुषः औषिष्यम् औषिष्याव औषिष्याम