#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - कर्त् (Samskrit Dhaturoop - kart)

कर्त्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयति कर्तयतः कर्तयन्ति
मध्यमपुरुषः कर्तयसि कर्तयथः कर्तयथ
उत्तमपुरुषः कर्तयामि कर्तयावः कर्तयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयाञ्चकार, कर्तयामास, कर्तयाम्बभूव कर्तयाञ्चक्रतुः, कर्तयामासतुः, कर्तयाम्बभूवतुः कर्तयाञ्चक्रुः, कर्तयामासुः, कर्तयाम्बभूवुः
मध्यमपुरुषः कर्तयाञ्चकर्थ, कर्तयामासिथ, कर्तयाम्बभूविथ कर्तयाञ्चक्रथुः, कर्तयामासथुः, कर्तयाम्बभूवथुः कर्तयाञ्चक्र, कर्तयामास, कर्तयाम्बभूव
उत्तमपुरुषः कर्तयाञ्चकर, कर्तयाञ्चकार, कर्तयामास, कर्तयाम्बभूव कर्तयाञ्चकृव, कर्तयामासिव, कर्तयाम्बभूविव कर्तयाञ्चकृम, कर्तयामासिम, कर्तयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयिता कर्तयितारौ कर्तयितारः
मध्यमपुरुषः कर्तयितासि कर्तयितास्थः कर्तयितास्थ
उत्तमपुरुषः कर्तयितास्मि कर्तयितास्वः कर्तयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयिष्यति कर्तयिष्यतः कर्तयिष्यन्ति
मध्यमपुरुषः कर्तयिष्यसि कर्तयिष्यथः कर्तयिष्यथ
उत्तमपुरुषः कर्तयिष्यामि कर्तयिष्यावः कर्तयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयतात्, कर्तयताद्, कर्तयतु कर्तयताम् कर्तयन्तु
मध्यमपुरुषः कर्तय, कर्तयतात्, कर्तयताद् कर्तयतम् कर्तयत
उत्तमपुरुषः कर्तयानि कर्तयाव कर्तयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्तयत्, अकर्तयद् अकर्तयताम् अकर्तयन्
मध्यमपुरुषः अकर्तयः अकर्तयतम् अकर्तयत
उत्तमपुरुषः अकर्तयम् अकर्तयाव अकर्तयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयेत्, कर्तयेद् कर्तयेताम् कर्तयेयुः
मध्यमपुरुषः कर्तयेः कर्तयेतम् कर्तयेत
उत्तमपुरुषः कर्तयेयम् कर्तयेव कर्तयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्त्यात्, कर्त्याद् कर्त्यास्ताम् कर्त्यासुः
मध्यमपुरुषः कर्त्याः कर्त्यास्तम् कर्त्यास्त
उत्तमपुरुषः कर्त्यासम् कर्त्यास्व कर्त्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकर्तत्, अचकर्तद् अचकर्तताम् अचकर्तन्
मध्यमपुरुषः अचकर्तः अचकर्ततम् अचकर्तत
उत्तमपुरुषः अचकर्तम् अचकर्ताव अचकर्ताम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्तयिष्यत्, अकर्तयिष्यद् अकर्तयिष्यताम् अकर्तयिष्यन्
मध्यमपुरुषः अकर्तयिष्यः अकर्तयिष्यतम् अकर्तयिष्यत
उत्तमपुरुषः अकर्तयिष्यम् अकर्तयिष्याव अकर्तयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयते कर्तयेते कर्तयन्ते
मध्यमपुरुषः कर्तयसे कर्तयेथे कर्तयध्वे
उत्तमपुरुषः कर्तये कर्तयावहे कर्तयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयाञ्चक्रे, कर्तयामास, कर्तयाम्बभूव कर्तयाञ्चक्राते, कर्तयामासतुः, कर्तयाम्बभूवतुः कर्तयाञ्चक्रिरे, कर्तयामासुः, कर्तयाम्बभूवुः
मध्यमपुरुषः कर्तयाञ्चकृषे, कर्तयामासिथ, कर्तयाम्बभूविथ कर्तयाञ्चक्राथे, कर्तयामासथुः, कर्तयाम्बभूवथुः कर्तयाञ्चकृढ्वे, कर्तयामास, कर्तयाम्बभूव
उत्तमपुरुषः कर्तयाञ्चक्रे, कर्तयामास, कर्तयाम्बभूव कर्तयाञ्चकृवहे, कर्तयामासिव, कर्तयाम्बभूविव कर्तयाञ्चकृमहे, कर्तयामासिम, कर्तयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयिता कर्तयितारौ कर्तयितारः
मध्यमपुरुषः कर्तयितासे कर्तयितासाथे कर्तयिताध्वे
उत्तमपुरुषः कर्तयिताहे कर्तयितास्वहे कर्तयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयिष्यते कर्तयिष्येते कर्तयिष्यन्ते
मध्यमपुरुषः कर्तयिष्यसे कर्तयिष्येथे कर्तयिष्यध्वे
उत्तमपुरुषः कर्तयिष्ये कर्तयिष्यावहे कर्तयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयताम् कर्तयेताम् कर्तयन्ताम्
मध्यमपुरुषः कर्तयस्व कर्तयेथाम् कर्तयध्वम्
उत्तमपुरुषः कर्तयै कर्तयावहै कर्तयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्तयत अकर्तयेताम् अकर्तयन्त
मध्यमपुरुषः अकर्तयथाः अकर्तयेथाम् अकर्तयध्वम्
उत्तमपुरुषः अकर्तये अकर्तयावहि अकर्तयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयेत कर्तयेयाताम् कर्तयेरन्
मध्यमपुरुषः कर्तयेथाः कर्तयेयाथाम् कर्तयेध्वम्
उत्तमपुरुषः कर्तयेय कर्तयेवहि कर्तयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तयिषीष्ट कर्तयिषीयास्ताम् कर्तयिषीरन्
मध्यमपुरुषः कर्तयिषीष्ठाः कर्तयिषीयास्थाम् कर्तयिषीढ्वम्, कर्तयिषीध्वम्
उत्तमपुरुषः कर्तयिषीय कर्तयिषीवहि कर्तयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकर्तत अचकर्तेताम् अचकर्तन्त
मध्यमपुरुषः अचकर्तथाः अचकर्तेथाम् अचकर्तध्वम्
उत्तमपुरुषः अचकर्ते अचकर्तावहि अचकर्तामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्तयिष्यत अकर्तयिष्येताम् अकर्तयिष्यन्त
मध्यमपुरुषः अकर्तयिष्यथाः अकर्तयिष्येथाम् अकर्तयिष्यध्वम्
उत्तमपुरुषः अकर्तयिष्ये अकर्तयिष्यावहि अकर्तयिष्यामहि