#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - कत्र (Samskrit Dhaturoop - katra)

कत्र

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रति, कत्रयति कत्रतः, कत्रयतः कत्रन्ति, कत्रयन्ति
मध्यमपुरुषः कत्रयसि, कत्रसि कत्रथः, कत्रयथः कत्रथ, कत्रयथ
उत्तमपुरुषः कत्रयामि, कत्रामि कत्रयावः, कत्रावः कत्रयामः, कत्रामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयाञ्चकार, कत्रयामास, कत्रयाम्बभूव, कत्राञ्चकार, कत्रामास, कत्राम्बभूव कत्रयाञ्चक्रतुः, कत्रयामासतुः, कत्रयाम्बभूवतुः, कत्राञ्चक्रतुः, कत्रामासतुः, कत्राम्बभूवतुः कत्रयाञ्चक्रुः, कत्रयामासुः, कत्रयाम्बभूवुः, कत्राञ्चक्रुः, कत्रामासुः, कत्राम्बभूवुः
मध्यमपुरुषः कत्रयाञ्चकर्थ, कत्रयामासिथ, कत्रयाम्बभूविथ, कत्राञ्चकर्थ, कत्रामासिथ, कत्राम्बभूविथ कत्रयाञ्चक्रथुः, कत्रयामासथुः, कत्रयाम्बभूवथुः, कत्राञ्चक्रथुः, कत्रामासथुः, कत्राम्बभूवथुः कत्रयाञ्चक्र, कत्रयामास, कत्रयाम्बभूव, कत्राञ्चक्र, कत्रामास, कत्राम्बभूव
उत्तमपुरुषः कत्रयाञ्चकर, कत्रयाञ्चकार, कत्रयामास, कत्रयाम्बभूव, कत्राञ्चकर, कत्राञ्चकार, कत्रामास, कत्राम्बभूव कत्रयाञ्चकृव, कत्रयामासिव, कत्रयाम्बभूविव, कत्राञ्चकृव, कत्रामासिव, कत्राम्बभूविव कत्रयाञ्चकृम, कत्रयामासिम, कत्रयाम्बभूविम, कत्राञ्चकृम, कत्रामासिम, कत्राम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयिता, कत्रिता कत्रयितारौ, कत्रितारौ कत्रयितारः, कत्रितारः
मध्यमपुरुषः कत्रयितासि, कत्रितासि कत्रयितास्थः, कत्रितास्थः कत्रयितास्थ, कत्रितास्थ
उत्तमपुरुषः कत्रयितास्मि, कत्रितास्मि कत्रयितास्वः, कत्रितास्वः कत्रयितास्मः, कत्रितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयिष्यति, कत्रिष्यति कत्रयिष्यतः, कत्रिष्यतः कत्रयिष्यन्ति, कत्रिष्यन्ति
मध्यमपुरुषः कत्रयिष्यसि, कत्रिष्यसि कत्रयिष्यथः, कत्रिष्यथः कत्रयिष्यथ, कत्रिष्यथ
उत्तमपुरुषः कत्रयिष्यामि, कत्रिष्यामि कत्रयिष्यावः, कत्रिष्यावः कत्रयिष्यामः, कत्रिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रतात्, कत्रताद्, कत्रतु, कत्रयतात्, कत्रयताद्, कत्रयतु कत्रताम्, कत्रयताम् कत्रन्तु, कत्रयन्तु
मध्यमपुरुषः कत्र, कत्रतात्, कत्रताद्, कत्रय, कत्रयतात्, कत्रयताद् कत्रतम्, कत्रयतम् कत्रत, कत्रयत
उत्तमपुरुषः कत्रयाणि, कत्राणि कत्रयाव, कत्राव कत्रयाम, कत्राम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकत्रत्, अकत्रद्, अकत्रयत्, अकत्रयद् अकत्रताम्, अकत्रयताम् अकत्रन्, अकत्रयन्
मध्यमपुरुषः अकत्रः, अकत्रयः अकत्रतम्, अकत्रयतम् अकत्रत, अकत्रयत
उत्तमपुरुषः अकत्रम्, अकत्रयम् अकत्रयाव, अकत्राव अकत्रयाम, अकत्राम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयेत्, कत्रयेद्, कत्रेत्, कत्रेद् कत्रयेताम्, कत्रेताम् कत्रयेयुः, कत्रेयुः
मध्यमपुरुषः कत्रयेः, कत्रेः कत्रयेतम्, कत्रेतम् कत्रयेत, कत्रेत
उत्तमपुरुषः कत्रयेयम्, कत्रेयम् कत्रयेव, कत्रेव कत्रयेम, कत्रेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्र्यात्, कत्र्याद् कत्र्यास्ताम् कत्र्यासुः
मध्यमपुरुषः कत्र्याः कत्र्यास्तम् कत्र्यास्त
उत्तमपुरुषः कत्र्यासम् कत्र्यास्व कत्र्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकत्रीत्, अकत्रीद्, अचकत्रत्, अचकत्रद् अकत्रिष्टाम्, अचकत्रताम् अकत्रिषुः, अचकत्रन्
मध्यमपुरुषः अकत्रीः, अचकत्रः अकत्रिष्टम्, अचकत्रतम् अकत्रिष्ट, अचकत्रत
उत्तमपुरुषः अकत्रिषम्, अचकत्रम् अकत्रिष्व, अचकत्राव अकत्रिष्म, अचकत्राम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकत्रयिष्यत्, अकत्रयिष्यद्, अकत्रिष्यत्, अकत्रिष्यद् अकत्रयिष्यताम्, अकत्रिष्यताम् अकत्रयिष्यन्, अकत्रिष्यन्
मध्यमपुरुषः अकत्रयिष्यः, अकत्रिष्यः अकत्रयिष्यतम्, अकत्रिष्यतम् अकत्रयिष्यत, अकत्रिष्यत
उत्तमपुरुषः अकत्रयिष्यम्, अकत्रिष्यम् अकत्रयिष्याव, अकत्रिष्याव अकत्रयिष्याम, अकत्रिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयते कत्रयेते कत्रयन्ते
मध्यमपुरुषः कत्रयसे कत्रयेथे कत्रयध्वे
उत्तमपुरुषः कत्रये कत्रयावहे कत्रयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयाञ्चक्रे, कत्रयामास, कत्रयाम्बभूव कत्रयाञ्चक्राते, कत्रयामासतुः, कत्रयाम्बभूवतुः कत्रयाञ्चक्रिरे, कत्रयामासुः, कत्रयाम्बभूवुः
मध्यमपुरुषः कत्रयाञ्चकृषे, कत्रयामासिथ, कत्रयाम्बभूविथ कत्रयाञ्चक्राथे, कत्रयामासथुः, कत्रयाम्बभूवथुः कत्रयाञ्चकृढ्वे, कत्रयामास, कत्रयाम्बभूव
उत्तमपुरुषः कत्रयाञ्चक्रे, कत्रयामास, कत्रयाम्बभूव कत्रयाञ्चकृवहे, कत्रयामासिव, कत्रयाम्बभूविव कत्रयाञ्चकृमहे, कत्रयामासिम, कत्रयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयिता कत्रयितारौ कत्रयितारः
मध्यमपुरुषः कत्रयितासे कत्रयितासाथे कत्रयिताध्वे
उत्तमपुरुषः कत्रयिताहे कत्रयितास्वहे कत्रयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयिष्यते कत्रयिष्येते कत्रयिष्यन्ते
मध्यमपुरुषः कत्रयिष्यसे कत्रयिष्येथे कत्रयिष्यध्वे
उत्तमपुरुषः कत्रयिष्ये कत्रयिष्यावहे कत्रयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयताम् कत्रयेताम् कत्रयन्ताम्
मध्यमपुरुषः कत्रयस्व कत्रयेथाम् कत्रयध्वम्
उत्तमपुरुषः कत्रयै कत्रयावहै कत्रयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकत्रयत अकत्रयेताम् अकत्रयन्त
मध्यमपुरुषः अकत्रयथाः अकत्रयेथाम् अकत्रयध्वम्
उत्तमपुरुषः अकत्रये अकत्रयावहि अकत्रयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयेत कत्रयेयाताम् कत्रयेरन्
मध्यमपुरुषः कत्रयेथाः कत्रयेयाथाम् कत्रयेध्वम्
उत्तमपुरुषः कत्रयेय कत्रयेवहि कत्रयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कत्रयिषीष्ट कत्रयिषीयास्ताम् कत्रयिषीरन्
मध्यमपुरुषः कत्रयिषीष्ठाः कत्रयिषीयास्थाम् कत्रयिषीढ्वम्, कत्रयिषीध्वम्
उत्तमपुरुषः कत्रयिषीय कत्रयिषीवहि कत्रयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकत्रत अचकत्रेताम् अचकत्रन्त
मध्यमपुरुषः अचकत्रथाः अचकत्रेथाम् अचकत्रध्वम्
उत्तमपुरुषः अचकत्रे अचकत्रावहि अचकत्रामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकत्रयिष्यत अकत्रयिष्येताम् अकत्रयिष्यन्त
मध्यमपुरुषः अकत्रयिष्यथाः अकत्रयिष्येथाम् अकत्रयिष्यध्वम्
उत्तमपुरुषः अकत्रयिष्ये अकत्रयिष्यावहि अकत्रयिष्यामहि