#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - वल्क (Samskrit Dhaturoop - valka)

वल्क

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयति वल्कयतः वल्कयन्ति
मध्यमपुरुषः वल्कयसि वल्कयथः वल्कयथ
उत्तमपुरुषः वल्कयामि वल्कयावः वल्कयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयाञ्चकार, वल्कयामास, वल्कयाम्बभूव वल्कयाञ्चक्रतुः, वल्कयामासतुः, वल्कयाम्बभूवतुः वल्कयाञ्चक्रुः, वल्कयामासुः, वल्कयाम्बभूवुः
मध्यमपुरुषः वल्कयाञ्चकर्थ, वल्कयामासिथ, वल्कयाम्बभूविथ वल्कयाञ्चक्रथुः, वल्कयामासथुः, वल्कयाम्बभूवथुः वल्कयाञ्चक्र, वल्कयामास, वल्कयाम्बभूव
उत्तमपुरुषः वल्कयाञ्चकर, वल्कयाञ्चकार, वल्कयामास, वल्कयाम्बभूव वल्कयाञ्चकृव, वल्कयामासिव, वल्कयाम्बभूविव वल्कयाञ्चकृम, वल्कयामासिम, वल्कयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयिता वल्कयितारौ वल्कयितारः
मध्यमपुरुषः वल्कयितासि वल्कयितास्थः वल्कयितास्थ
उत्तमपुरुषः वल्कयितास्मि वल्कयितास्वः वल्कयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयिष्यति वल्कयिष्यतः वल्कयिष्यन्ति
मध्यमपुरुषः वल्कयिष्यसि वल्कयिष्यथः वल्कयिष्यथ
उत्तमपुरुषः वल्कयिष्यामि वल्कयिष्यावः वल्कयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयतात्, वल्कयताद्, वल्कयतु वल्कयताम् वल्कयन्तु
मध्यमपुरुषः वल्कय, वल्कयतात्, वल्कयताद् वल्कयतम् वल्कयत
उत्तमपुरुषः वल्कयानि वल्कयाव वल्कयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवल्कयत्, अवल्कयद् अवल्कयताम् अवल्कयन्
मध्यमपुरुषः अवल्कयः अवल्कयतम् अवल्कयत
उत्तमपुरुषः अवल्कयम् अवल्कयाव अवल्कयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयेत्, वल्कयेद् वल्कयेताम् वल्कयेयुः
मध्यमपुरुषः वल्कयेः वल्कयेतम् वल्कयेत
उत्तमपुरुषः वल्कयेयम् वल्कयेव वल्कयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्क्यात्, वल्क्याद् वल्क्यास्ताम् वल्क्यासुः
मध्यमपुरुषः वल्क्याः वल्क्यास्तम् वल्क्यास्त
उत्तमपुरुषः वल्क्यासम् वल्क्यास्व वल्क्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववल्कत्, अववल्कद् अववल्कताम् अववल्कन्
मध्यमपुरुषः अववल्कः अववल्कतम् अववल्कत
उत्तमपुरुषः अववल्कम् अववल्काव अववल्काम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवल्कयिष्यत्, अवल्कयिष्यद् अवल्कयिष्यताम् अवल्कयिष्यन्
मध्यमपुरुषः अवल्कयिष्यः अवल्कयिष्यतम् अवल्कयिष्यत
उत्तमपुरुषः अवल्कयिष्यम् अवल्कयिष्याव अवल्कयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयते वल्कयेते वल्कयन्ते
मध्यमपुरुषः वल्कयसे वल्कयेथे वल्कयध्वे
उत्तमपुरुषः वल्कये वल्कयावहे वल्कयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयाञ्चक्रे, वल्कयामास, वल्कयाम्बभूव वल्कयाञ्चक्राते, वल्कयामासतुः, वल्कयाम्बभूवतुः वल्कयाञ्चक्रिरे, वल्कयामासुः, वल्कयाम्बभूवुः
मध्यमपुरुषः वल्कयाञ्चकृषे, वल्कयामासिथ, वल्कयाम्बभूविथ वल्कयाञ्चक्राथे, वल्कयामासथुः, वल्कयाम्बभूवथुः वल्कयाञ्चकृढ्वे, वल्कयामास, वल्कयाम्बभूव
उत्तमपुरुषः वल्कयाञ्चक्रे, वल्कयामास, वल्कयाम्बभूव वल्कयाञ्चकृवहे, वल्कयामासिव, वल्कयाम्बभूविव वल्कयाञ्चकृमहे, वल्कयामासिम, वल्कयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयिता वल्कयितारौ वल्कयितारः
मध्यमपुरुषः वल्कयितासे वल्कयितासाथे वल्कयिताध्वे
उत्तमपुरुषः वल्कयिताहे वल्कयितास्वहे वल्कयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयिष्यते वल्कयिष्येते वल्कयिष्यन्ते
मध्यमपुरुषः वल्कयिष्यसे वल्कयिष्येथे वल्कयिष्यध्वे
उत्तमपुरुषः वल्कयिष्ये वल्कयिष्यावहे वल्कयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयताम् वल्कयेताम् वल्कयन्ताम्
मध्यमपुरुषः वल्कयस्व वल्कयेथाम् वल्कयध्वम्
उत्तमपुरुषः वल्कयै वल्कयावहै वल्कयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवल्कयत अवल्कयेताम् अवल्कयन्त
मध्यमपुरुषः अवल्कयथाः अवल्कयेथाम् अवल्कयध्वम्
उत्तमपुरुषः अवल्कये अवल्कयावहि अवल्कयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयेत वल्कयेयाताम् वल्कयेरन्
मध्यमपुरुषः वल्कयेथाः वल्कयेयाथाम् वल्कयेध्वम्
उत्तमपुरुषः वल्कयेय वल्कयेवहि वल्कयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्कयिषीष्ट वल्कयिषीयास्ताम् वल्कयिषीरन्
मध्यमपुरुषः वल्कयिषीष्ठाः वल्कयिषीयास्थाम् वल्कयिषीढ्वम्, वल्कयिषीध्वम्
उत्तमपुरुषः वल्कयिषीय वल्कयिषीवहि वल्कयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अववल्कत अववल्केताम् अववल्कन्त
मध्यमपुरुषः अववल्कथाः अववल्केथाम् अववल्कध्वम्
उत्तमपुरुषः अववल्के अववल्कावहि अववल्कामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवल्कयिष्यत अवल्कयिष्येताम् अवल्कयिष्यन्त
मध्यमपुरुषः अवल्कयिष्यथाः अवल्कयिष्येथाम् अवल्कयिष्यध्वम्
उत्तमपुरुषः अवल्कयिष्ये अवल्कयिष्यावहि अवल्कयिष्यामहि