संस्कृत धातुरूप - बण् (Samskrit Dhaturoop - baN)

बण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बणति बणतः बणन्ति
मध्यमपुरुषः बणसि बणथः बणथ
उत्तमपुरुषः बणामि बणावः बणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बबाण बेणतुः बेणुः
मध्यमपुरुषः बेणिथ बेणथुः बेण
उत्तमपुरुषः बबण, बबाण बेणिव बेणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बणिता बणितारौ बणितारः
मध्यमपुरुषः बणितासि बणितास्थः बणितास्थ
उत्तमपुरुषः बणितास्मि बणितास्वः बणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बणिष्यति बणिष्यतः बणिष्यन्ति
मध्यमपुरुषः बणिष्यसि बणिष्यथः बणिष्यथ
उत्तमपुरुषः बणिष्यामि बणिष्यावः बणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बणतात्, बणताद्, बणतु बणताम् बणन्तु
मध्यमपुरुषः बण, बणतात्, बणताद् बणतम् बणत
उत्तमपुरुषः बणानि बणाव बणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबणत्, अबणद् अबणताम् अबणन्
मध्यमपुरुषः अबणः अबणतम् अबणत
उत्तमपुरुषः अबणम् अबणाव अबणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बणेत्, बणेद् बणेताम् बणेयुः
मध्यमपुरुषः बणेः बणेतम् बणेत
उत्तमपुरुषः बणेयम् बणेव बणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बण्यात्, बण्याद् बण्यास्ताम् बण्यासुः
मध्यमपुरुषः बण्याः बण्यास्तम् बण्यास्त
उत्तमपुरुषः बण्यासम् बण्यास्व बण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबणीत्, अबणीद्, अबाणीत्, अबाणीद् अबणिष्टाम्, अबाणिष्टाम् अबणिषुः, अबाणिषुः
मध्यमपुरुषः अबणीः, अबाणीः अबणिष्टम्, अबाणिष्टम् अबणिष्ट, अबाणिष्ट
उत्तमपुरुषः अबणिषम्, अबाणिषम् अबणिष्व, अबाणिष्व अबणिष्म, अबाणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबणिष्यत्, अबणिष्यद् अबणिष्यताम् अबणिष्यन्
मध्यमपुरुषः अबणिष्यः अबणिष्यतम् अबणिष्यत
उत्तमपुरुषः अबणिष्यम् अबणिष्याव अबणिष्याम