संस्कृत धातुरूप - कंस् (Samskrit Dhaturoop - kaMs)

कंस्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कंस्ते कंसाते कंसते
मध्यमपुरुषः कंस्से कंसाथे कन्ध्वे
उत्तमपुरुषः कंसे कंस्वहे कंस्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकंसे चकंसाते चकंसिरे
मध्यमपुरुषः चकंसिषे चकंसाथे चकंसिध्वे
उत्तमपुरुषः चकंसे चकंसिवहे चकंसिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कंसिता कंसितारौ कंसितारः
मध्यमपुरुषः कंसितासे कंसितासाथे कंसिताध्वे
उत्तमपुरुषः कंसिताहे कंसितास्वहे कंसितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कंसिष्यते कंसिष्येते कंसिष्यन्ते
मध्यमपुरुषः कंसिष्यसे कंसिष्येथे कंसिष्यध्वे
उत्तमपुरुषः कंसिष्ये कंसिष्यावहे कंसिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कंस्ताम् कंसाताम् कंसताम्
मध्यमपुरुषः कंस्स्व कंसाथाम् कन्ध्वम्
उत्तमपुरुषः कंसै कंसावहै कंसामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकंस्त अकंसाताम् अकंसत
मध्यमपुरुषः अकंस्थाः अकंसाथाम् अकन्ध्वम्
उत्तमपुरुषः अकंसि अकंस्वहि अकंस्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कंसीत कंसीयाताम् कंसीरन्
मध्यमपुरुषः कंसीथाः कंसीयाथाम् कंसीध्वम्
उत्तमपुरुषः कंसीय कंसीवहि कंसीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कंसिषीष्ट कंसिषीयास्ताम् कंसिषीरन्
मध्यमपुरुषः कंसिषीष्ठाः कंसिषीयास्थाम् कंसिषीध्वम्
उत्तमपुरुषः कंसिषीय कंसिषीवहि कंसिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकंसिष्ट अकंसिषाताम् अकंसिषत
मध्यमपुरुषः अकंसिष्ठाः अकंसिषाथाम् अकंसिध्वम्
उत्तमपुरुषः अकंसिषि अकंसिष्वहि अकंसिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकंसिष्यत अकंसिष्येताम् अकंसिष्यन्त
मध्यमपुरुषः अकंसिष्यथाः अकंसिष्येथाम् अकंसिष्यध्वम्
उत्तमपुरुषः अकंसिष्ये अकंसिष्यावहि अकंसिष्यामहि