संस्कृत धातुरूप - शास् (Samskrit Dhaturoop - shAs)

शास्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशास्ते आशासाते आशासते
मध्यमपुरुषः आशास्से आशासाथे आशाध्वे
उत्तमपुरुषः आशासे आशास्वहे आशास्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशशासे आशशासाते आशशासिरे
मध्यमपुरुषः आशशासिषे आशशासाथे आशशासिध्वे
उत्तमपुरुषः आशशासे आशशासिवहे आशशासिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशासिता आशासितारौ आशासितारः
मध्यमपुरुषः आशासितासे आशासितासाथे आशासिताध्वे
उत्तमपुरुषः आशासिताहे आशासितास्वहे आशासितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशासिष्यते आशासिष्येते आशासिष्यन्ते
मध्यमपुरुषः आशासिष्यसे आशासिष्येथे आशासिष्यध्वे
उत्तमपुरुषः आशासिष्ये आशासिष्यावहे आशासिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशास्ताम् आशासाताम् आशासताम्
मध्यमपुरुषः आशास्स्व आशासाथाम् आशाध्वम्
उत्तमपुरुषः आशासै आशासावहै आशासामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशास्त आशासाताम् आशासत
मध्यमपुरुषः आशास्थाः आशासाथाम् आशाध्वम्
उत्तमपुरुषः आशासि आशास्वहि आशास्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशासीत आशासीयाताम् आशासीरन्
मध्यमपुरुषः आशासीथाः आशासीयाथाम् आशासीध्वम्
उत्तमपुरुषः आशासीय आशासीवहि आशासीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशासिषीष्ट आशासिषीयास्ताम् आशासिषीरन्
मध्यमपुरुषः आशासिषीष्ठाः आशासिषीयास्थाम् आशासिषीध्वम्
उत्तमपुरुषः आशासिषीय आशासिषीवहि आशासिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशासिष्ट आशासिषाताम् आशासिषत
मध्यमपुरुषः आशासिष्ठाः आशासिषाथाम् आशासिध्वम्
उत्तमपुरुषः आशासिषि आशासिष्वहि आशासिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आशासिष्यत आशासिष्येताम् आशासिष्यन्त
मध्यमपुरुषः आशासिष्यथाः आशासिष्येथाम् आशासिष्यध्वम्
उत्तमपुरुषः आशासिष्ये आशासिष्यावहि आशासिष्यामहि