संस्कृत धातुरूप - कश् (Samskrit Dhaturoop - kash)

कश्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कष्टे कशाते कशते
मध्यमपुरुषः कक्षे कशाथे कड्ढ्वे
उत्तमपुरुषः कशे कश्वहे कश्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकशे चकशाते चकशिरे
मध्यमपुरुषः चकशिषे चकशाथे चकशिध्वे
उत्तमपुरुषः चकशे चकशिवहे चकशिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कशिता कशितारौ कशितारः
मध्यमपुरुषः कशितासे कशितासाथे कशिताध्वे
उत्तमपुरुषः कशिताहे कशितास्वहे कशितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कशिष्यते कशिष्येते कशिष्यन्ते
मध्यमपुरुषः कशिष्यसे कशिष्येथे कशिष्यध्वे
उत्तमपुरुषः कशिष्ये कशिष्यावहे कशिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कष्टाम् कशाताम् कशताम्
मध्यमपुरुषः कक्ष्व कशाथाम् कड्ढ्वम्
उत्तमपुरुषः कशै कशावहै कशामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकष्ट अकशाताम् अकशत
मध्यमपुरुषः अकष्ठाः अकशाथाम् अकड्ढ्वम्
उत्तमपुरुषः अकशि अकश्वहि अकश्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कशीत कशीयाताम् कशीरन्
मध्यमपुरुषः कशीथाः कशीयाथाम् कशीध्वम्
उत्तमपुरुषः कशीय कशीवहि कशीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कशिषीष्ट कशिषीयास्ताम् कशिषीरन्
मध्यमपुरुषः कशिषीष्ठाः कशिषीयास्थाम् कशिषीध्वम्
उत्तमपुरुषः कशिषीय कशिषीवहि कशिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकशिष्ट अकशिषाताम् अकशिषत
मध्यमपुरुषः अकशिष्ठाः अकशिषाथाम् अकशिध्वम्
उत्तमपुरुषः अकशिषि अकशिष्वहि अकशिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकशिष्यत अकशिष्येताम् अकशिष्यन्त
मध्यमपुरुषः अकशिष्यथाः अकशिष्येथाम् अकशिष्यध्वम्
उत्तमपुरुषः अकशिष्ये अकशिष्यावहि अकशिष्यामहि