संस्कृत धातुरूप - कम् (Samskrit Dhaturoop - kam)

कम्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कामयते कामयेते कामयन्ते
मध्यमपुरुषः कामयसे कामयेथे कामयध्वे
उत्तमपुरुषः कामये कामयावहे कामयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कामयाञ्चक्रे, कामयामास, कामयाम्बभूव, चकमे कामयाञ्चक्राते, कामयामासतुः, कामयाम्बभूवतुः, चकमाते कामयाञ्चक्रिरे, कामयामासुः, कामयाम्बभूवुः, चकमिरे
मध्यमपुरुषः कामयाञ्चकृषे, कामयामासिथ, कामयाम्बभूविथ, चकमिषे कामयाञ्चक्राथे, कामयामासथुः, कामयाम्बभूवथुः, चकमाथे कामयाञ्चकृढ्वे, कामयामास, कामयाम्बभूव, चकमिध्वे
उत्तमपुरुषः कामयाञ्चक्रे, कामयामास, कामयाम्बभूव, चकमे कामयाञ्चकृवहे, कामयामासिव, कामयाम्बभूविव, चकमिवहे कामयाञ्चकृमहे, कामयामासिम, कामयाम्बभूविम, चकमिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कमिता, कामयिता कमितारौ, कामयितारौ कमितारः, कामयितारः
मध्यमपुरुषः कमितासे, कामयितासे कमितासाथे, कामयितासाथे कमिताध्वे, कामयिताध्वे
उत्तमपुरुषः कमिताहे, कामयिताहे कमितास्वहे, कामयितास्वहे कमितास्महे, कामयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कमिष्यते, कामयिष्यते कमिष्येते, कामयिष्येते कमिष्यन्ते, कामयिष्यन्ते
मध्यमपुरुषः कमिष्यसे, कामयिष्यसे कमिष्येथे, कामयिष्येथे कमिष्यध्वे, कामयिष्यध्वे
उत्तमपुरुषः कमिष्ये, कामयिष्ये कमिष्यावहे, कामयिष्यावहे कमिष्यामहे, कामयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कामयताम् कामयेताम् कामयन्ताम्
मध्यमपुरुषः कामयस्व कामयेथाम् कामयध्वम्
उत्तमपुरुषः कामयै कामयावहै कामयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकामयत अकामयेताम् अकामयन्त
मध्यमपुरुषः अकामयथाः अकामयेथाम् अकामयध्वम्
उत्तमपुरुषः अकामये अकामयावहि अकामयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कामयेत कामयेयाताम् कामयेरन्
मध्यमपुरुषः कामयेथाः कामयेयाथाम् कामयेध्वम्
उत्तमपुरुषः कामयेय कामयेवहि कामयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कमिषीष्ट, कामयिषीष्ट कमिषीयास्ताम्, कामयिषीयास्ताम् कमिषीरन्, कामयिषीरन्
मध्यमपुरुषः कमिषीष्ठाः, कामयिषीष्ठाः कमिषीयास्थाम्, कामयिषीयास्थाम् कमिषीध्वम्, कामयिषीढ्वम्, कामयिषीध्वम्
उत्तमपुरुषः कमिषीय, कामयिषीय कमिषीवहि, कामयिषीवहि कमिषीमहि, कामयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकमत, अचीकमत अचकमेताम्, अचीकमेताम् अचकमन्त, अचीकमन्त
मध्यमपुरुषः अचकमथाः, अचीकमथाः अचकमेथाम्, अचीकमेथाम् अचकमध्वम्, अचीकमध्वम्
उत्तमपुरुषः अचकमे, अचीकमे अचकमावहि, अचीकमावहि अचकमामहि, अचीकमामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकमिष्यत, अकामयिष्यत अकमिष्येताम्, अकामयिष्येताम् अकमिष्यन्त, अकामयिष्यन्त
मध्यमपुरुषः अकमिष्यथाः, अकामयिष्यथाः अकमिष्येथाम्, अकामयिष्येथाम् अकमिष्यध्वम्, अकामयिष्यध्वम्
उत्तमपुरुषः अकमिष्ये, अकामयिष्ये अकमिष्यावहि, अकामयिष्यावहि अकमिष्यामहि, अकामयिष्यामहि