संस्कृत धातुरूप - क्षम् (Samskrit Dhaturoop - kSham)

क्षम्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षमते क्षमेते क्षमन्ते
मध्यमपुरुषः क्षमसे क्षमेथे क्षमध्वे
उत्तमपुरुषः क्षमे क्षमावहे क्षमामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्षमे चक्षमाते चक्षमिरे
मध्यमपुरुषः चक्षंसे, चक्षमिषे चक्षमाथे चक्षन्ध्वे, चक्षमिध्वे
उत्तमपुरुषः चक्षमे चक्षण्वहे, चक्षमिवहे चक्षण्महे, चक्षमिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षन्ता, क्षमिता क्षन्तारौ, क्षमितारौ क्षन्तारः, क्षमितारः
मध्यमपुरुषः क्षन्तासे, क्षमितासे क्षन्तासाथे, क्षमितासाथे क्षन्ताध्वे, क्षमिताध्वे
उत्तमपुरुषः क्षन्ताहे, क्षमिताहे क्षन्तास्वहे, क्षमितास्वहे क्षन्तास्महे, क्षमितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षंस्यते, क्षमिष्यते क्षंस्येते, क्षमिष्येते क्षंस्यन्ते, क्षमिष्यन्ते
मध्यमपुरुषः क्षंस्यसे, क्षमिष्यसे क्षंस्येथे, क्षमिष्येथे क्षंस्यध्वे, क्षमिष्यध्वे
उत्तमपुरुषः क्षंस्ये, क्षमिष्ये क्षंस्यावहे, क्षमिष्यावहे क्षंस्यामहे, क्षमिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षमताम् क्षमेताम् क्षमन्ताम्
मध्यमपुरुषः क्षमस्व क्षमेथाम् क्षमध्वम्
उत्तमपुरुषः क्षमै क्षमावहै क्षमामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षमत अक्षमेताम् अक्षमन्त
मध्यमपुरुषः अक्षमथाः अक्षमेथाम् अक्षमध्वम्
उत्तमपुरुषः अक्षमे अक्षमावहि अक्षमामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षमेत क्षमेयाताम् क्षमेरन्
मध्यमपुरुषः क्षमेथाः क्षमेयाथाम् क्षमेध्वम्
उत्तमपुरुषः क्षमेय क्षमेवहि क्षमेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षंसीष्ट, क्षमिषीष्ट क्षंसीयास्ताम्, क्षमिषीयास्ताम् क्षंसीरन्, क्षमिषीरन्
मध्यमपुरुषः क्षंसीष्ठाः, क्षमिषीष्ठाः क्षंसीयास्थाम्, क्षमिषीयास्थाम् क्षंसीध्वम्, क्षमिषीध्वम्
उत्तमपुरुषः क्षंसीय, क्षमिषीय क्षंसीवहि, क्षमिषीवहि क्षंसीमहि, क्षमिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षंस्त, अक्षमिष्ट अक्षंसाताम्, अक्षमिषाताम् अक्षंसत, अक्षमिषत
मध्यमपुरुषः अक्षंस्थाः, अक्षमिष्ठाः अक्षंसाथाम्, अक्षमिषाथाम् अक्षन्ध्वम्, अक्षमिध्वम्
उत्तमपुरुषः अक्षंसि, अक्षमिषि अक्षंस्वहि, अक्षमिष्वहि अक्षंस्महि, अक्षमिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षंस्यत, अक्षमिष्यत अक्षंस्येताम्, अक्षमिष्येताम् अक्षंस्यन्त, अक्षमिष्यन्त
मध्यमपुरुषः अक्षंस्यथाः, अक्षमिष्यथाः अक्षंस्येथाम्, अक्षमिष्येथाम् अक्षंस्यध्वम्, अक्षमिष्यध्वम्
उत्तमपुरुषः अक्षंस्ये, अक्षमिष्ये अक्षंस्यावहि, अक्षमिष्यावहि अक्षंस्यामहि, अक्षमिष्यामहि