संस्कृत धातुरूप - कल् (Samskrit Dhaturoop - kal)

कल्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलते कलेते कलन्ते
मध्यमपुरुषः कलसे कलेथे कलध्वे
उत्तमपुरुषः कले कलावहे कलामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकले चकलाते चकलिरे
मध्यमपुरुषः चकलिषे चकलाथे चकलिढ्वे, चकलिध्वे
उत्तमपुरुषः चकले चकलिवहे चकलिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलिता कलितारौ कलितारः
मध्यमपुरुषः कलितासे कलितासाथे कलिताध्वे
उत्तमपुरुषः कलिताहे कलितास्वहे कलितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलिष्यते कलिष्येते कलिष्यन्ते
मध्यमपुरुषः कलिष्यसे कलिष्येथे कलिष्यध्वे
उत्तमपुरुषः कलिष्ये कलिष्यावहे कलिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलताम् कलेताम् कलन्ताम्
मध्यमपुरुषः कलस्व कलेथाम् कलध्वम्
उत्तमपुरुषः कलै कलावहै कलामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकलत अकलेताम् अकलन्त
मध्यमपुरुषः अकलथाः अकलेथाम् अकलध्वम्
उत्तमपुरुषः अकले अकलावहि अकलामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलेत कलेयाताम् कलेरन्
मध्यमपुरुषः कलेथाः कलेयाथाम् कलेध्वम्
उत्तमपुरुषः कलेय कलेवहि कलेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलिषीष्ट कलिषीयास्ताम् कलिषीरन्
मध्यमपुरुषः कलिषीष्ठाः कलिषीयास्थाम् कलिषीढ्वम्, कलिषीध्वम्
उत्तमपुरुषः कलिषीय कलिषीवहि कलिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकलिष्ट अकलिषाताम् अकलिषत
मध्यमपुरुषः अकलिष्ठाः अकलिषाथाम् अकलिढ्वम्, अकलिध्वम्
उत्तमपुरुषः अकलिषि अकलिष्वहि अकलिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकलिष्यत अकलिष्येताम् अकलिष्यन्त
मध्यमपुरुषः अकलिष्यथाः अकलिष्येथाम् अकलिष्यध्वम्
उत्तमपुरुषः अकलिष्ये अकलिष्यावहि अकलिष्यामहि