संस्कृत धातुरूप - भल्ल् (Samskrit Dhaturoop - bhall)

भल्ल्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भल्लते भल्लेते भल्लन्ते
मध्यमपुरुषः भल्लसे भल्लेथे भल्लध्वे
उत्तमपुरुषः भल्ले भल्लावहे भल्लामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभल्ले बभल्लाते बभल्लिरे
मध्यमपुरुषः बभल्लिषे बभल्लाथे बभल्लिढ्वे, बभल्लिध्वे
उत्तमपुरुषः बभल्ले बभल्लिवहे बभल्लिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भल्लिता भल्लितारौ भल्लितारः
मध्यमपुरुषः भल्लितासे भल्लितासाथे भल्लिताध्वे
उत्तमपुरुषः भल्लिताहे भल्लितास्वहे भल्लितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भल्लिष्यते भल्लिष्येते भल्लिष्यन्ते
मध्यमपुरुषः भल्लिष्यसे भल्लिष्येथे भल्लिष्यध्वे
उत्तमपुरुषः भल्लिष्ये भल्लिष्यावहे भल्लिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भल्लताम् भल्लेताम् भल्लन्ताम्
मध्यमपुरुषः भल्लस्व भल्लेथाम् भल्लध्वम्
उत्तमपुरुषः भल्लै भल्लावहै भल्लामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभल्लत अभल्लेताम् अभल्लन्त
मध्यमपुरुषः अभल्लथाः अभल्लेथाम् अभल्लध्वम्
उत्तमपुरुषः अभल्ले अभल्लावहि अभल्लामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भल्लेत भल्लेयाताम् भल्लेरन्
मध्यमपुरुषः भल्लेथाः भल्लेयाथाम् भल्लेध्वम्
उत्तमपुरुषः भल्लेय भल्लेवहि भल्लेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भल्लिषीष्ट भल्लिषीयास्ताम् भल्लिषीरन्
मध्यमपुरुषः भल्लिषीष्ठाः भल्लिषीयास्थाम् भल्लिषीढ्वम्, भल्लिषीध्वम्
उत्तमपुरुषः भल्लिषीय भल्लिषीवहि भल्लिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभल्लिष्ट अभल्लिषाताम् अभल्लिषत
मध्यमपुरुषः अभल्लिष्ठाः अभल्लिषाथाम् अभल्लिढ्वम्, अभल्लिध्वम्
उत्तमपुरुषः अभल्लिषि अभल्लिष्वहि अभल्लिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभल्लिष्यत अभल्लिष्येताम् अभल्लिष्यन्त
मध्यमपुरुषः अभल्लिष्यथाः अभल्लिष्येथाम् अभल्लिष्यध्वम्
उत्तमपुरुषः अभल्लिष्ये अभल्लिष्यावहि अभल्लिष्यामहि