संस्कृत धातुरूप - कल्ल् (Samskrit Dhaturoop - kall)

कल्ल्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कल्लते कल्लेते कल्लन्ते
मध्यमपुरुषः कल्लसे कल्लेथे कल्लध्वे
उत्तमपुरुषः कल्ले कल्लावहे कल्लामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकल्ले चकल्लाते चकल्लिरे
मध्यमपुरुषः चकल्लिषे चकल्लाथे चकल्लिढ्वे, चकल्लिध्वे
उत्तमपुरुषः चकल्ले चकल्लिवहे चकल्लिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कल्लिता कल्लितारौ कल्लितारः
मध्यमपुरुषः कल्लितासे कल्लितासाथे कल्लिताध्वे
उत्तमपुरुषः कल्लिताहे कल्लितास्वहे कल्लितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कल्लिष्यते कल्लिष्येते कल्लिष्यन्ते
मध्यमपुरुषः कल्लिष्यसे कल्लिष्येथे कल्लिष्यध्वे
उत्तमपुरुषः कल्लिष्ये कल्लिष्यावहे कल्लिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कल्लताम् कल्लेताम् कल्लन्ताम्
मध्यमपुरुषः कल्लस्व कल्लेथाम् कल्लध्वम्
उत्तमपुरुषः कल्लै कल्लावहै कल्लामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकल्लत अकल्लेताम् अकल्लन्त
मध्यमपुरुषः अकल्लथाः अकल्लेथाम् अकल्लध्वम्
उत्तमपुरुषः अकल्ले अकल्लावहि अकल्लामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कल्लेत कल्लेयाताम् कल्लेरन्
मध्यमपुरुषः कल्लेथाः कल्लेयाथाम् कल्लेध्वम्
उत्तमपुरुषः कल्लेय कल्लेवहि कल्लेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कल्लिषीष्ट कल्लिषीयास्ताम् कल्लिषीरन्
मध्यमपुरुषः कल्लिषीष्ठाः कल्लिषीयास्थाम् कल्लिषीढ्वम्, कल्लिषीध्वम्
उत्तमपुरुषः कल्लिषीय कल्लिषीवहि कल्लिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकल्लिष्ट अकल्लिषाताम् अकल्लिषत
मध्यमपुरुषः अकल्लिष्ठाः अकल्लिषाथाम् अकल्लिढ्वम्, अकल्लिध्वम्
उत्तमपुरुषः अकल्लिषि अकल्लिष्वहि अकल्लिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकल्लिष्यत अकल्लिष्येताम् अकल्लिष्यन्त
मध्यमपुरुषः अकल्लिष्यथाः अकल्लिष्येथाम् अकल्लिष्यध्वम्
उत्तमपुरुषः अकल्लिष्ये अकल्लिष्यावहि अकल्लिष्यामहि