संस्कृत धातुरूप - खर्ख् (Samskrit Dhaturoop - kharkh)

खर्ख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्खति खर्खतः खर्खन्ति
मध्यमपुरुषः खर्खसि खर्खथः खर्खथ
उत्तमपुरुषः खर्खामि खर्खावः खर्खामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चखर्ख चखर्खतुः चखर्खुः
मध्यमपुरुषः चखर्खिथ चखर्खथुः चखर्ख
उत्तमपुरुषः चखर्ख चखर्खिव चखर्खिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्खिता खर्खितारौ खर्खितारः
मध्यमपुरुषः खर्खितासि खर्खितास्थः खर्खितास्थ
उत्तमपुरुषः खर्खितास्मि खर्खितास्वः खर्खितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्खिष्यति खर्खिष्यतः खर्खिष्यन्ति
मध्यमपुरुषः खर्खिष्यसि खर्खिष्यथः खर्खिष्यथ
उत्तमपुरुषः खर्खिष्यामि खर्खिष्यावः खर्खिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्खतात्, खर्खताद्, खर्खतु खर्खताम् खर्खन्तु
मध्यमपुरुषः खर्ख, खर्खतात्, खर्खताद् खर्खतम् खर्खत
उत्तमपुरुषः खर्खाणि खर्खाव खर्खाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखर्खत्, अखर्खद् अखर्खताम् अखर्खन्
मध्यमपुरुषः अखर्खः अखर्खतम् अखर्खत
उत्तमपुरुषः अखर्खम् अखर्खाव अखर्खाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्खेत्, खर्खेद् खर्खेताम् खर्खेयुः
मध्यमपुरुषः खर्खेः खर्खेतम् खर्खेत
उत्तमपुरुषः खर्खेयम् खर्खेव खर्खेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्ख्यात्, खर्ख्याद् खर्ख्यास्ताम् खर्ख्यासुः
मध्यमपुरुषः खर्ख्याः खर्ख्यास्तम् खर्ख्यास्त
उत्तमपुरुषः खर्ख्यासम् खर्ख्यास्व खर्ख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखर्खीत्, अखर्खीद् अखर्खिष्टाम् अखर्खिषुः
मध्यमपुरुषः अखर्खीः अखर्खिष्टम् अखर्खिष्ट
उत्तमपुरुषः अखर्खिषम् अखर्खिष्व अखर्खिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखर्खिष्यत्, अखर्खिष्यद् अखर्खिष्यताम् अखर्खिष्यन्
मध्यमपुरुषः अखर्खिष्यः अखर्खिष्यतम् अखर्खिष्यत
उत्तमपुरुषः अखर्खिष्यम् अखर्खिष्याव अखर्खिष्याम