संस्कृत धातुरूप - अक् (Samskrit Dhaturoop - ak)

अक्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकति अकतः अकन्ति
मध्यमपुरुषः अकसि अकथः अकथ
उत्तमपुरुषः अकामि अकावः अकामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आक आकतुः आकुः
मध्यमपुरुषः आकिथ आकथुः आक
उत्तमपुरुषः आक आकिव आकिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकिता अकितारौ अकितारः
मध्यमपुरुषः अकितासि अकितास्थः अकितास्थ
उत्तमपुरुषः अकितास्मि अकितास्वः अकितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकिष्यति अकिष्यतः अकिष्यन्ति
मध्यमपुरुषः अकिष्यसि अकिष्यथः अकिष्यथ
उत्तमपुरुषः अकिष्यामि अकिष्यावः अकिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकतात्, अकताद्, अकतु अकताम् अकन्तु
मध्यमपुरुषः अक, अकतात्, अकताद् अकतम् अकत
उत्तमपुरुषः अकानि अकाव अकाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आकत्, आकद् आकताम् आकन्
मध्यमपुरुषः आकः आकतम् आकत
उत्तमपुरुषः आकम् आकाव आकाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकेत्, अकेद् अकेताम् अकेयुः
मध्यमपुरुषः अकेः अकेतम् अकेत
उत्तमपुरुषः अकेयम् अकेव अकेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्यात्, अक्याद् अक्यास्ताम् अक्यासुः
मध्यमपुरुषः अक्याः अक्यास्तम् अक्यास्त
उत्तमपुरुषः अक्यासम् अक्यास्व अक्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आकीत्, आकीद् आकिष्टाम् आकिषुः
मध्यमपुरुषः आकीः आकिष्टम् आकिष्ट
उत्तमपुरुषः आकिषम् आकिष्व आकिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आकिष्यत्, आकिष्यद् आकिष्यताम् आकिष्यन्
मध्यमपुरुषः आकिष्यः आकिष्यतम् आकिष्यत
उत्तमपुरुषः आकिष्यम् आकिष्याव आकिष्याम