संस्कृत धातुरूप - जष् (Samskrit Dhaturoop - jaSh)

जष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जषति जषतः जषन्ति
मध्यमपुरुषः जषसि जषथः जषथ
उत्तमपुरुषः जषामि जषावः जषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजाष जेषतुः जेषुः
मध्यमपुरुषः जेषिथ जेषथुः जेष
उत्तमपुरुषः जजष, जजाष जेषिव जेषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जषिता जषितारौ जषितारः
मध्यमपुरुषः जषितासि जषितास्थः जषितास्थ
उत्तमपुरुषः जषितास्मि जषितास्वः जषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जषिष्यति जषिष्यतः जषिष्यन्ति
मध्यमपुरुषः जषिष्यसि जषिष्यथः जषिष्यथ
उत्तमपुरुषः जषिष्यामि जषिष्यावः जषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जषतात्, जषताद्, जषतु जषताम् जषन्तु
मध्यमपुरुषः जष, जषतात्, जषताद् जषतम् जषत
उत्तमपुरुषः जषाणि जषाव जषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजषत्, अजषद् अजषताम् अजषन्
मध्यमपुरुषः अजषः अजषतम् अजषत
उत्तमपुरुषः अजषम् अजषाव अजषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जषेत्, जषेद् जषेताम् जषेयुः
मध्यमपुरुषः जषेः जषेतम् जषेत
उत्तमपुरुषः जषेयम् जषेव जषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जष्यात्, जष्याद् जष्यास्ताम् जष्यासुः
मध्यमपुरुषः जष्याः जष्यास्तम् जष्यास्त
उत्तमपुरुषः जष्यासम् जष्यास्व जष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजषीत्, अजषीद्, अजाषीत्, अजाषीद् अजषिष्टाम्, अजाषिष्टाम् अजषिषुः, अजाषिषुः
मध्यमपुरुषः अजषीः, अजाषीः अजषिष्टम्, अजाषिष्टम् अजषिष्ट, अजाषिष्ट
उत्तमपुरुषः अजषिषम्, अजाषिषम् अजषिष्व, अजाषिष्व अजषिष्म, अजाषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजषिष्यत्, अजषिष्यद् अजषिष्यताम् अजषिष्यन्
मध्यमपुरुषः अजषिष्यः अजषिष्यतम् अजषिष्यत
उत्तमपुरुषः अजषिष्यम् अजषिष्याव अजषिष्याम