संस्कृत धातुरूप - यस् (Samskrit Dhaturoop - yas)

यस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यसति, यस्यति यसतः, यस्यतः यसन्ति, यस्यन्ति
मध्यमपुरुषः यससि, यस्यसि यसथः, यस्यथः यसथ, यस्यथ
उत्तमपुरुषः यसामि, यस्यामि यसावः, यस्यावः यसामः, यस्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ययास येसतुः येसुः
मध्यमपुरुषः येसिथ येसथुः येस
उत्तमपुरुषः ययस, ययास येसिव येसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यसिता यसितारौ यसितारः
मध्यमपुरुषः यसितासि यसितास्थः यसितास्थ
उत्तमपुरुषः यसितास्मि यसितास्वः यसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यसिष्यति यसिष्यतः यसिष्यन्ति
मध्यमपुरुषः यसिष्यसि यसिष्यथः यसिष्यथ
उत्तमपुरुषः यसिष्यामि यसिष्यावः यसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यसतात्, यसताद्, यसतु, यस्यतात्, यस्यताद्, यस्यतु यसताम्, यस्यताम् यसन्तु, यस्यन्तु
मध्यमपुरुषः यस, यसतात्, यसताद्, यस्य, यस्यतात्, यस्यताद् यसतम्, यस्यतम् यसत, यस्यत
उत्तमपुरुषः यसानि, यस्यानि यसाव, यस्याव यसाम, यस्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयसत्, अयसद्, अयस्यत्, अयस्यद् अयसताम्, अयस्यताम् अयसन्, अयस्यन्
मध्यमपुरुषः अयसः, अयस्यः अयसतम्, अयस्यतम् अयसत, अयस्यत
उत्तमपुरुषः अयसम्, अयस्यम् अयसाव, अयस्याव अयसाम, अयस्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यसेत्, यसेद्, यस्येत्, यस्येद् यसेताम्, यस्येताम् यसेयुः, यस्येयुः
मध्यमपुरुषः यसेः, यस्येः यसेतम्, यस्येतम् यसेत, यस्येत
उत्तमपुरुषः यसेयम्, यस्येयम् यसेव, यस्येव यसेम, यस्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यस्यात्, यस्याद् यस्यास्ताम् यस्यासुः
मध्यमपुरुषः यस्याः यस्यास्तम् यस्यास्त
उत्तमपुरुषः यस्यासम् यस्यास्व यस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयसत्, अयसद् अयसताम् अयसन्
मध्यमपुरुषः अयसः अयसतम् अयसत
उत्तमपुरुषः अयसम् अयसाव अयसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयसिष्यत्, अयसिष्यद् अयसिष्यताम् अयसिष्यन्
मध्यमपुरुषः अयसिष्यः अयसिष्यतम् अयसिष्यत
उत्तमपुरुषः अयसिष्यम् अयसिष्याव अयसिष्याम