संस्कृत धातुरूप - जर्ज् (Samskrit Dhaturoop - jarj)

जर्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जर्जति जर्जतः जर्जन्ति
मध्यमपुरुषः जर्जसि जर्जथः जर्जथ
उत्तमपुरुषः जर्जामि जर्जावः जर्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजर्ज जजर्जतुः जजर्जुः
मध्यमपुरुषः जजर्जिथ जजर्जथुः जजर्ज
उत्तमपुरुषः जजर्ज जजर्जिव जजर्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जर्जिता जर्जितारौ जर्जितारः
मध्यमपुरुषः जर्जितासि जर्जितास्थः जर्जितास्थ
उत्तमपुरुषः जर्जितास्मि जर्जितास्वः जर्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जर्जिष्यति जर्जिष्यतः जर्जिष्यन्ति
मध्यमपुरुषः जर्जिष्यसि जर्जिष्यथः जर्जिष्यथ
उत्तमपुरुषः जर्जिष्यामि जर्जिष्यावः जर्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जर्जतात्, जर्जताद्, जर्जतु जर्जताम् जर्जन्तु
मध्यमपुरुषः जर्ज, जर्जतात्, जर्जताद् जर्जतम् जर्जत
उत्तमपुरुषः जर्जानि जर्जाव जर्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजर्जत्, अजर्जद् अजर्जताम् अजर्जन्
मध्यमपुरुषः अजर्जः अजर्जतम् अजर्जत
उत्तमपुरुषः अजर्जम् अजर्जाव अजर्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जर्जेत्, जर्जेद् जर्जेताम् जर्जेयुः
मध्यमपुरुषः जर्जेः जर्जेतम् जर्जेत
उत्तमपुरुषः जर्जेयम् जर्जेव जर्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जर्ज्यात्, जर्ज्याद् जर्ज्यास्ताम् जर्ज्यासुः
मध्यमपुरुषः जर्ज्याः जर्ज्यास्तम् जर्ज्यास्त
उत्तमपुरुषः जर्ज्यासम् जर्ज्यास्व जर्ज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजर्जीत्, अजर्जीद् अजर्जिष्टाम् अजर्जिषुः
मध्यमपुरुषः अजर्जीः अजर्जिष्टम् अजर्जिष्ट
उत्तमपुरुषः अजर्जिषम् अजर्जिष्व अजर्जिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजर्जिष्यत्, अजर्जिष्यद् अजर्जिष्यताम् अजर्जिष्यन्
मध्यमपुरुषः अजर्जिष्यः अजर्जिष्यतम् अजर्जिष्यत
उत्तमपुरुषः अजर्जिष्यम् अजर्जिष्याव अजर्जिष्याम