संस्कृत धातुरूप - चर्च् (Samskrit Dhaturoop - charch)

चर्च्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्चति चर्चतः चर्चन्ति
मध्यमपुरुषः चर्चसि चर्चथः चर्चथ
उत्तमपुरुषः चर्चामि चर्चावः चर्चामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचर्च चचर्चतुः चचर्चुः
मध्यमपुरुषः चचर्चिथ चचर्चथुः चचर्च
उत्तमपुरुषः चचर्च चचर्चिव चचर्चिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्चिता चर्चितारौ चर्चितारः
मध्यमपुरुषः चर्चितासि चर्चितास्थः चर्चितास्थ
उत्तमपुरुषः चर्चितास्मि चर्चितास्वः चर्चितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्चिष्यति चर्चिष्यतः चर्चिष्यन्ति
मध्यमपुरुषः चर्चिष्यसि चर्चिष्यथः चर्चिष्यथ
उत्तमपुरुषः चर्चिष्यामि चर्चिष्यावः चर्चिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्चतात्, चर्चताद्, चर्चतु चर्चताम् चर्चन्तु
मध्यमपुरुषः चर्च, चर्चतात्, चर्चताद् चर्चतम् चर्चत
उत्तमपुरुषः चर्चानि चर्चाव चर्चाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्चत्, अचर्चद् अचर्चताम् अचर्चन्
मध्यमपुरुषः अचर्चः अचर्चतम् अचर्चत
उत्तमपुरुषः अचर्चम् अचर्चाव अचर्चाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्चेत्, चर्चेद् चर्चेताम् चर्चेयुः
मध्यमपुरुषः चर्चेः चर्चेतम् चर्चेत
उत्तमपुरुषः चर्चेयम् चर्चेव चर्चेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्च्यात्, चर्च्याद् चर्च्यास्ताम् चर्च्यासुः
मध्यमपुरुषः चर्च्याः चर्च्यास्तम् चर्च्यास्त
उत्तमपुरुषः चर्च्यासम् चर्च्यास्व चर्च्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्चीत्, अचर्चीद् अचर्चिष्टाम् अचर्चिषुः
मध्यमपुरुषः अचर्चीः अचर्चिष्टम् अचर्चिष्ट
उत्तमपुरुषः अचर्चिषम् अचर्चिष्व अचर्चिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्चिष्यत्, अचर्चिष्यद् अचर्चिष्यताम् अचर्चिष्यन्
मध्यमपुरुषः अचर्चिष्यः अचर्चिष्यतम् अचर्चिष्यत
उत्तमपुरुषः अचर्चिष्यम् अचर्चिष्याव अचर्चिष्याम