संस्कृत धातुरूप - जम् (Samskrit Dhaturoop - jam)

जम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जमति जमतः जमन्ति
मध्यमपुरुषः जमसि जमथः जमथ
उत्तमपुरुषः जमामि जमावः जमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजाम जेमतुः जेमुः
मध्यमपुरुषः जेमिथ जेमथुः जेम
उत्तमपुरुषः जजम, जजाम जेमिव जेमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जमिता जमितारौ जमितारः
मध्यमपुरुषः जमितासि जमितास्थः जमितास्थ
उत्तमपुरुषः जमितास्मि जमितास्वः जमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जमिष्यति जमिष्यतः जमिष्यन्ति
मध्यमपुरुषः जमिष्यसि जमिष्यथः जमिष्यथ
उत्तमपुरुषः जमिष्यामि जमिष्यावः जमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जमतात्, जमताद्, जमतु जमताम् जमन्तु
मध्यमपुरुषः जम, जमतात्, जमताद् जमतम् जमत
उत्तमपुरुषः जमानि जमाव जमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजमत्, अजमद् अजमताम् अजमन्
मध्यमपुरुषः अजमः अजमतम् अजमत
उत्तमपुरुषः अजमम् अजमाव अजमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जमेत्, जमेद् जमेताम् जमेयुः
मध्यमपुरुषः जमेः जमेतम् जमेत
उत्तमपुरुषः जमेयम् जमेव जमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्यात्, जम्याद् जम्यास्ताम् जम्यासुः
मध्यमपुरुषः जम्याः जम्यास्तम् जम्यास्त
उत्तमपुरुषः जम्यासम् जम्यास्व जम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजमीत्, अजमीद् अजमिष्टाम् अजमिषुः
मध्यमपुरुषः अजमीः अजमिष्टम् अजमिष्ट
उत्तमपुरुषः अजमिषम् अजमिष्व अजमिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजमिष्यत्, अजमिष्यद् अजमिष्यताम् अजमिष्यन्
मध्यमपुरुषः अजमिष्यः अजमिष्यतम् अजमिष्यत
उत्तमपुरुषः अजमिष्यम् अजमिष्याव अजमिष्याम