संस्कृत धातुरूप - छम् (Samskrit Dhaturoop - Cham)

छम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छमति छमतः छमन्ति
मध्यमपुरुषः छमसि छमथः छमथ
उत्तमपुरुषः छमामि छमावः छमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चच्छाम चच्छमतुः चच्छमुः
मध्यमपुरुषः चच्छमिथ चच्छमथुः चच्छम
उत्तमपुरुषः चच्छम, चच्छाम चच्छमिव चच्छमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छमिता छमितारौ छमितारः
मध्यमपुरुषः छमितासि छमितास्थः छमितास्थ
उत्तमपुरुषः छमितास्मि छमितास्वः छमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छमिष्यति छमिष्यतः छमिष्यन्ति
मध्यमपुरुषः छमिष्यसि छमिष्यथः छमिष्यथ
उत्तमपुरुषः छमिष्यामि छमिष्यावः छमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छमतात्, छमताद्, छमतु छमताम् छमन्तु
मध्यमपुरुषः छम, छमतात्, छमताद् छमतम् छमत
उत्तमपुरुषः छमानि छमाव छमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छमत्, अच्छमद् अच्छमताम् अच्छमन्
मध्यमपुरुषः अच्छमः अच्छमतम् अच्छमत
उत्तमपुरुषः अच्छमम् अच्छमाव अच्छमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छमेत्, छमेद् छमेताम् छमेयुः
मध्यमपुरुषः छमेः छमेतम् छमेत
उत्तमपुरुषः छमेयम् छमेव छमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छम्यात्, छम्याद् छम्यास्ताम् छम्यासुः
मध्यमपुरुषः छम्याः छम्यास्तम् छम्यास्त
उत्तमपुरुषः छम्यासम् छम्यास्व छम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छमीत्, अच्छमीद् अच्छमिष्टाम् अच्छमिषुः
मध्यमपुरुषः अच्छमीः अच्छमिष्टम् अच्छमिष्ट
उत्तमपुरुषः अच्छमिषम् अच्छमिष्व अच्छमिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छमिष्यत्, अच्छमिष्यद् अच्छमिष्यताम् अच्छमिष्यन्
मध्यमपुरुषः अच्छमिष्यः अच्छमिष्यतम् अच्छमिष्यत
उत्तमपुरुषः अच्छमिष्यम् अच्छमिष्याव अच्छमिष्याम