संस्कृत धातुरूप - झम् (Samskrit Dhaturoop - jham)

झम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झमति झमतः झमन्ति
मध्यमपुरुषः झमसि झमथः झमथ
उत्तमपुरुषः झमामि झमावः झमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जझाम जझमतुः जझमुः
मध्यमपुरुषः जझमिथ जझमथुः जझम
उत्तमपुरुषः जझम, जझाम जझमिव जझमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झमिता झमितारौ झमितारः
मध्यमपुरुषः झमितासि झमितास्थः झमितास्थ
उत्तमपुरुषः झमितास्मि झमितास्वः झमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झमिष्यति झमिष्यतः झमिष्यन्ति
मध्यमपुरुषः झमिष्यसि झमिष्यथः झमिष्यथ
उत्तमपुरुषः झमिष्यामि झमिष्यावः झमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झमतात्, झमताद्, झमतु झमताम् झमन्तु
मध्यमपुरुषः झम, झमतात्, झमताद् झमतम् झमत
उत्तमपुरुषः झमानि झमाव झमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझमत्, अझमद् अझमताम् अझमन्
मध्यमपुरुषः अझमः अझमतम् अझमत
उत्तमपुरुषः अझमम् अझमाव अझमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झमेत्, झमेद् झमेताम् झमेयुः
मध्यमपुरुषः झमेः झमेतम् झमेत
उत्तमपुरुषः झमेयम् झमेव झमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झम्यात्, झम्याद् झम्यास्ताम् झम्यासुः
मध्यमपुरुषः झम्याः झम्यास्तम् झम्यास्त
उत्तमपुरुषः झम्यासम् झम्यास्व झम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझमीत्, अझमीद् अझमिष्टाम् अझमिषुः
मध्यमपुरुषः अझमीः अझमिष्टम् अझमिष्ट
उत्तमपुरुषः अझमिषम् अझमिष्व अझमिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझमिष्यत्, अझमिष्यद् अझमिष्यताम् अझमिष्यन्
मध्यमपुरुषः अझमिष्यः अझमिष्यतम् अझमिष्यत
उत्तमपुरुषः अझमिष्यम् अझमिष्याव अझमिष्याम