संस्कृत धातुरूप - जल्प् (Samskrit Dhaturoop - jalp)

जल्प्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जल्पति जल्पतः जल्पन्ति
मध्यमपुरुषः जल्पसि जल्पथः जल्पथ
उत्तमपुरुषः जल्पामि जल्पावः जल्पामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजल्प जजल्पतुः जजल्पुः
मध्यमपुरुषः जजल्पिथ जजल्पथुः जजल्प
उत्तमपुरुषः जजल्प जजल्पिव जजल्पिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जल्पिता जल्पितारौ जल्पितारः
मध्यमपुरुषः जल्पितासि जल्पितास्थः जल्पितास्थ
उत्तमपुरुषः जल्पितास्मि जल्पितास्वः जल्पितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जल्पिष्यति जल्पिष्यतः जल्पिष्यन्ति
मध्यमपुरुषः जल्पिष्यसि जल्पिष्यथः जल्पिष्यथ
उत्तमपुरुषः जल्पिष्यामि जल्पिष्यावः जल्पिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जल्पतात्, जल्पताद्, जल्पतु जल्पताम् जल्पन्तु
मध्यमपुरुषः जल्प, जल्पतात्, जल्पताद् जल्पतम् जल्पत
उत्तमपुरुषः जल्पानि जल्पाव जल्पाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजल्पत्, अजल्पद् अजल्पताम् अजल्पन्
मध्यमपुरुषः अजल्पः अजल्पतम् अजल्पत
उत्तमपुरुषः अजल्पम् अजल्पाव अजल्पाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जल्पेत्, जल्पेद् जल्पेताम् जल्पेयुः
मध्यमपुरुषः जल्पेः जल्पेतम् जल्पेत
उत्तमपुरुषः जल्पेयम् जल्पेव जल्पेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जल्प्यात्, जल्प्याद् जल्प्यास्ताम् जल्प्यासुः
मध्यमपुरुषः जल्प्याः जल्प्यास्तम् जल्प्यास्त
उत्तमपुरुषः जल्प्यासम् जल्प्यास्व जल्प्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजल्पीत्, अजल्पीद् अजल्पिष्टाम् अजल्पिषुः
मध्यमपुरुषः अजल्पीः अजल्पिष्टम् अजल्पिष्ट
उत्तमपुरुषः अजल्पिषम् अजल्पिष्व अजल्पिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजल्पिष्यत्, अजल्पिष्यद् अजल्पिष्यताम् अजल्पिष्यन्
मध्यमपुरुषः अजल्पिष्यः अजल्पिष्यतम् अजल्पिष्यत
उत्तमपुरुषः अजल्पिष्यम् अजल्पिष्याव अजल्पिष्याम