संस्कृत धातुरूप - जप् (Samskrit Dhaturoop - jap)

जप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जपति जपतः जपन्ति
मध्यमपुरुषः जपसि जपथः जपथ
उत्तमपुरुषः जपामि जपावः जपामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजाप जेपतुः जेपुः
मध्यमपुरुषः जेपिथ जेपथुः जेप
उत्तमपुरुषः जजप, जजाप जेपिव जेपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जपिता जपितारौ जपितारः
मध्यमपुरुषः जपितासि जपितास्थः जपितास्थ
उत्तमपुरुषः जपितास्मि जपितास्वः जपितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जपिष्यति जपिष्यतः जपिष्यन्ति
मध्यमपुरुषः जपिष्यसि जपिष्यथः जपिष्यथ
उत्तमपुरुषः जपिष्यामि जपिष्यावः जपिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जपतात्, जपताद्, जपतु जपताम् जपन्तु
मध्यमपुरुषः जप, जपतात्, जपताद् जपतम् जपत
उत्तमपुरुषः जपानि जपाव जपाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजपत्, अजपद् अजपताम् अजपन्
मध्यमपुरुषः अजपः अजपतम् अजपत
उत्तमपुरुषः अजपम् अजपाव अजपाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जपेत्, जपेद् जपेताम् जपेयुः
मध्यमपुरुषः जपेः जपेतम् जपेत
उत्तमपुरुषः जपेयम् जपेव जपेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जप्यात्, जप्याद् जप्यास्ताम् जप्यासुः
मध्यमपुरुषः जप्याः जप्यास्तम् जप्यास्त
उत्तमपुरुषः जप्यासम् जप्यास्व जप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजपीत्, अजपीद्, अजापीत्, अजापीद् अजपिष्टाम्, अजापिष्टाम् अजपिषुः, अजापिषुः
मध्यमपुरुषः अजपीः, अजापीः अजपिष्टम्, अजापिष्टम् अजपिष्ट, अजापिष्ट
उत्तमपुरुषः अजपिषम्, अजापिषम् अजपिष्व, अजापिष्व अजपिष्म, अजापिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजपिष्यत्, अजपिष्यद् अजपिष्यताम् अजपिष्यन्
मध्यमपुरुषः अजपिष्यः अजपिष्यतम् अजपिष्यत
उत्तमपुरुषः अजपिष्यम् अजपिष्याव अजपिष्याम