संस्कृत धातुरूप - टल् (Samskrit Dhaturoop - Tal)

टल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टलति टलतः टलन्ति
मध्यमपुरुषः टलसि टलथः टलथ
उत्तमपुरुषः टलामि टलावः टलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टटाल टेलतुः टेलुः
मध्यमपुरुषः टेलिथ टेलथुः टेल
उत्तमपुरुषः टटल, टटाल टेलिव टेलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टलिता टलितारौ टलितारः
मध्यमपुरुषः टलितासि टलितास्थः टलितास्थ
उत्तमपुरुषः टलितास्मि टलितास्वः टलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टलिष्यति टलिष्यतः टलिष्यन्ति
मध्यमपुरुषः टलिष्यसि टलिष्यथः टलिष्यथ
उत्तमपुरुषः टलिष्यामि टलिष्यावः टलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टलतात्, टलताद्, टलतु टलताम् टलन्तु
मध्यमपुरुषः टल, टलतात्, टलताद् टलतम् टलत
उत्तमपुरुषः टलानि टलाव टलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटलत्, अटलद् अटलताम् अटलन्
मध्यमपुरुषः अटलः अटलतम् अटलत
उत्तमपुरुषः अटलम् अटलाव अटलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टलेत्, टलेद् टलेताम् टलेयुः
मध्यमपुरुषः टलेः टलेतम् टलेत
उत्तमपुरुषः टलेयम् टलेव टलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः टल्यात्, टल्याद् टल्यास्ताम् टल्यासुः
मध्यमपुरुषः टल्याः टल्यास्तम् टल्यास्त
उत्तमपुरुषः टल्यासम् टल्यास्व टल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटालीत्, अटालीद् अटालिष्टाम् अटालिषुः
मध्यमपुरुषः अटालीः अटालिष्टम् अटालिष्ट
उत्तमपुरुषः अटालिषम् अटालिष्व अटालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटलिष्यत्, अटलिष्यद् अटलिष्यताम् अटलिष्यन्
मध्यमपुरुषः अटलिष्यः अटलिष्यतम् अटलिष्यत
उत्तमपुरुषः अटलिष्यम् अटलिष्याव अटलिष्याम