संस्कृत धातुरूप - इङ्ख् (Samskrit Dhaturoop - i~Nkh)

इङ्ख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इङ्खति इङ्खतः इङ्खन्ति
मध्यमपुरुषः इङ्खसि इङ्खथः इङ्खथ
उत्तमपुरुषः इङ्खामि इङ्खावः इङ्खामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इङ्खाञ्चकार, इङ्खामास, इङ्खाम्बभूव इङ्खाञ्चक्रतुः, इङ्खामासतुः, इङ्खाम्बभूवतुः इङ्खाञ्चक्रुः, इङ्खामासुः, इङ्खाम्बभूवुः
मध्यमपुरुषः इङ्खाञ्चकर्थ, इङ्खामासिथ, इङ्खाम्बभूविथ इङ्खाञ्चक्रथुः, इङ्खामासथुः, इङ्खाम्बभूवथुः इङ्खाञ्चक्र, इङ्खामास, इङ्खाम्बभूव
उत्तमपुरुषः इङ्खाञ्चकर, इङ्खाञ्चकार, इङ्खामास, इङ्खाम्बभूव इङ्खाञ्चकृव, इङ्खामासिव, इङ्खाम्बभूविव इङ्खाञ्चकृम, इङ्खामासिम, इङ्खाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इङ्खिता इङ्खितारौ इङ्खितारः
मध्यमपुरुषः इङ्खितासि इङ्खितास्थः इङ्खितास्थ
उत्तमपुरुषः इङ्खितास्मि इङ्खितास्वः इङ्खितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इङ्खिष्यति इङ्खिष्यतः इङ्खिष्यन्ति
मध्यमपुरुषः इङ्खिष्यसि इङ्खिष्यथः इङ्खिष्यथ
उत्तमपुरुषः इङ्खिष्यामि इङ्खिष्यावः इङ्खिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इङ्खतात्, इङ्खताद्, इङ्खतु इङ्खताम् इङ्खन्तु
मध्यमपुरुषः इङ्ख, इङ्खतात्, इङ्खताद् इङ्खतम् इङ्खत
उत्तमपुरुषः इङ्खानि इङ्खाव इङ्खाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐङ्खत्, ऐङ्खद् ऐङ्खताम् ऐङ्खन्
मध्यमपुरुषः ऐङ्खः ऐङ्खतम् ऐङ्खत
उत्तमपुरुषः ऐङ्खम् ऐङ्खाव ऐङ्खाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इङ्खेत्, इङ्खेद् इङ्खेताम् इङ्खेयुः
मध्यमपुरुषः इङ्खेः इङ्खेतम् इङ्खेत
उत्तमपुरुषः इङ्खेयम् इङ्खेव इङ्खेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इङ्ख्यात्, इङ्ख्याद् इङ्ख्यास्ताम् इङ्ख्यासुः
मध्यमपुरुषः इङ्ख्याः इङ्ख्यास्तम् इङ्ख्यास्त
उत्तमपुरुषः इङ्ख्यासम् इङ्ख्यास्व इङ्ख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐङ्खीत्, ऐङ्खीद् ऐङ्खिष्टाम् ऐङ्खिषुः
मध्यमपुरुषः ऐङ्खीः ऐङ्खिष्टम् ऐङ्खिष्ट
उत्तमपुरुषः ऐङ्खिषम् ऐङ्खिष्व ऐङ्खिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐङ्खिष्यत्, ऐङ्खिष्यद् ऐङ्खिष्यताम् ऐङ्खिष्यन्
मध्यमपुरुषः ऐङ्खिष्यः ऐङ्खिष्यतम् ऐङ्खिष्यत
उत्तमपुरुषः ऐङ्खिष्यम् ऐङ्खिष्याव ऐङ्खिष्याम