संस्कृत धातुरूप - जभ् (Samskrit Dhaturoop - jabh)

जभ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जभति जभतः जभन्ति
मध्यमपुरुषः जभसि जभथः जभथ
उत्तमपुरुषः जभामि जभावः जभामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजाभ जेभतुः जेभुः
मध्यमपुरुषः जेभिथ जेभथुः जेभ
उत्तमपुरुषः जजभ, जजाभ जेभिव जेभिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जभिता जभितारौ जभितारः
मध्यमपुरुषः जभितासि जभितास्थः जभितास्थ
उत्तमपुरुषः जभितास्मि जभितास्वः जभितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जभिष्यति जभिष्यतः जभिष्यन्ति
मध्यमपुरुषः जभिष्यसि जभिष्यथः जभिष्यथ
उत्तमपुरुषः जभिष्यामि जभिष्यावः जभिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जभतात्, जभताद्, जभतु जभताम् जभन्तु
मध्यमपुरुषः जभ, जभतात्, जभताद् जभतम् जभत
उत्तमपुरुषः जभानि जभाव जभाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजभत्, अजभद् अजभताम् अजभन्
मध्यमपुरुषः अजभः अजभतम् अजभत
उत्तमपुरुषः अजभम् अजभाव अजभाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जभेत्, जभेद् जभेताम् जभेयुः
मध्यमपुरुषः जभेः जभेतम् जभेत
उत्तमपुरुषः जभेयम् जभेव जभेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जभ्यात्, जभ्याद् जभ्यास्ताम् जभ्यासुः
मध्यमपुरुषः जभ्याः जभ्यास्तम् जभ्यास्त
उत्तमपुरुषः जभ्यासम् जभ्यास्व जभ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजभीत्, अजभीद्, अजाभीत्, अजाभीद् अजभिष्टाम्, अजाभिष्टाम् अजभिषुः, अजाभिषुः
मध्यमपुरुषः अजभीः, अजाभीः अजभिष्टम्, अजाभिष्टम् अजभिष्ट, अजाभिष्ट
उत्तमपुरुषः अजभिषम्, अजाभिषम् अजभिष्व, अजाभिष्व अजभिष्म, अजाभिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजभिष्यत्, अजभिष्यद् अजभिष्यताम् अजभिष्यन्
मध्यमपुरुषः अजभिष्यः अजभिष्यतम् अजभिष्यत
उत्तमपुरुषः अजभिष्यम् अजभिष्याव अजभिष्याम