संस्कृत धातुरूप - इख् (Samskrit Dhaturoop - ikh)

इख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एखति एखतः एखन्ति
मध्यमपुरुषः एखसि एखथः एखथ
उत्तमपुरुषः एखामि एखावः एखामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इयेख ईखतुः ईखुः
मध्यमपुरुषः इयेखिथ ईखथुः ईख
उत्तमपुरुषः इयेख ईखिव ईखिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एखिता एखितारौ एखितारः
मध्यमपुरुषः एखितासि एखितास्थः एखितास्थ
उत्तमपुरुषः एखितास्मि एखितास्वः एखितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एखिष्यति एखिष्यतः एखिष्यन्ति
मध्यमपुरुषः एखिष्यसि एखिष्यथः एखिष्यथ
उत्तमपुरुषः एखिष्यामि एखिष्यावः एखिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एखतात्, एखताद्, एखतु एखताम् एखन्तु
मध्यमपुरुषः एख, एखतात्, एखताद् एखतम् एखत
उत्तमपुरुषः एखानि एखाव एखाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐखत्, ऐखद् ऐखताम् ऐखन्
मध्यमपुरुषः ऐखः ऐखतम् ऐखत
उत्तमपुरुषः ऐखम् ऐखाव ऐखाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एखेत्, एखेद् एखेताम् एखेयुः
मध्यमपुरुषः एखेः एखेतम् एखेत
उत्तमपुरुषः एखेयम् एखेव एखेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इख्यात्, इख्याद् इख्यास्ताम् इख्यासुः
मध्यमपुरुषः इख्याः इख्यास्तम् इख्यास्त
उत्तमपुरुषः इख्यासम् इख्यास्व इख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐखीत्, ऐखीद् ऐखिष्टाम् ऐखिषुः
मध्यमपुरुषः ऐखीः ऐखिष्टम् ऐखिष्ट
उत्तमपुरुषः ऐखिषम् ऐखिष्व ऐखिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐखिष्यत्, ऐखिष्यद् ऐखिष्यताम् ऐखिष्यन्
मध्यमपुरुषः ऐखिष्यः ऐखिष्यतम् ऐखिष्यत
उत्तमपुरुषः ऐखिष्यम् ऐखिष्याव ऐखिष्याम