notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - भी (Samskrit Dhaturoop - bhI)

भी

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बिभेति बिभितः, बिभीतः बिभ्यति
मध्यमपुरुषः बिभेषि बिभिथः, बिभीथः बिभिथ, बिभीथ
उत्तमपुरुषः बिभेमि बिभिवः, बिभीवः बिभिमः, बिभीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बिभयाञ्चकार, बिभयामास, बिभयाम्बभूव, बिभाय बिभयाञ्चक्रतुः, बिभयामासतुः, बिभयाम्बभूवतुः, बिभ्यतुः बिभयाञ्चक्रुः, बिभयामासुः, बिभयाम्बभूवुः, बिभ्युः
मध्यमपुरुषः बिभयाञ्चकर्थ, बिभयामासिथ, बिभयाम्बभूविथ, बिभयिथ, बिभेथ बिभयाञ्चक्रथुः, बिभयामासथुः, बिभयाम्बभूवथुः, बिभ्यथुः बिभयाञ्चक्र, बिभयामास, बिभयाम्बभूव, बिभ्य
उत्तमपुरुषः बिभय, बिभयाञ्चकर, बिभयाञ्चकार, बिभयामास, बिभयाम्बभूव, बिभाय बिभयाञ्चकृव, बिभयामासिव, बिभयाम्बभूविव, बिभ्यिव बिभयाञ्चकृम, बिभयामासिम, बिभयाम्बभूविम, बिभ्यिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भेता भेतारौ भेतारः
मध्यमपुरुषः भेतासि भेतास्थः भेतास्थ
उत्तमपुरुषः भेतास्मि भेतास्वः भेतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भेष्यति भेष्यतः भेष्यन्ति
मध्यमपुरुषः भेष्यसि भेष्यथः भेष्यथ
उत्तमपुरुषः भेष्यामि भेष्यावः भेष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बिभितात्, बिभिताद्, बिभीतात्, बिभीताद्, बिभेतु बिभिताम्, बिभीताम् बिभ्यतु
मध्यमपुरुषः बिभितात्, बिभिताद्, बिभिहि, बिभीतात्, बिभीताद्, बिभीहि बिभितम्, बिभीतम् बिभित, बिभीत
उत्तमपुरुषः बिभयानि बिभयाव बिभयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबिभेत्, अबिभेद् अबिभिताम्, अबिभीताम् अबिभयुः
मध्यमपुरुषः अबिभेः अबिभितम्, अबिभीतम् अबिभित, अबिभीत
उत्तमपुरुषः अबिभयम् अबिभिव, अबिभीव अबिभिम, अबिभीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बिभियात्, बिभियाद्, बिभीयात्, बिभीयाद् बिभियाताम्, बिभीयाताम् बिभियुः, बिभीयुः
मध्यमपुरुषः बिभियाः, बिभीयाः बिभियातम्, बिभीयातम् बिभियात, बिभीयात
उत्तमपुरुषः बिभियाम्, बिभीयाम् बिभियाव, बिभीयाव बिभियाम, बिभीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भीयात्, भीयाद् भीयास्ताम् भीयासुः
मध्यमपुरुषः भीयाः भीयास्तम् भीयास्त
उत्तमपुरुषः भीयासम् भीयास्व भीयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभैषीत्, अभैषीद् अभैष्टाम् अभैषुः
मध्यमपुरुषः अभैषीः अभैष्टम् अभैष्ट
उत्तमपुरुषः अभैषम् अभैष्व अभैष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभेष्यत्, अभेष्यद् अभेष्यताम् अभेष्यन्
मध्यमपुरुषः अभेष्यः अभेष्यतम् अभेष्यत
उत्तमपुरुषः अभेष्यम् अभेष्याव अभेष्याम