संस्कृत धातुरूप - हिक्क् (Samskrit Dhaturoop - hikk)

हिक्क्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्कति हिक्कतः हिक्कन्ति
मध्यमपुरुषः हिक्कसि हिक्कथः हिक्कथ
उत्तमपुरुषः हिक्कामि हिक्कावः हिक्कामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जिहिक्क जिहिक्कतुः जिहिक्कुः
मध्यमपुरुषः जिहिक्किथ जिहिक्कथुः जिहिक्क
उत्तमपुरुषः जिहिक्क जिहिक्किव जिहिक्किम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्किता हिक्कितारौ हिक्कितारः
मध्यमपुरुषः हिक्कितासि हिक्कितास्थः हिक्कितास्थ
उत्तमपुरुषः हिक्कितास्मि हिक्कितास्वः हिक्कितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्किष्यति हिक्किष्यतः हिक्किष्यन्ति
मध्यमपुरुषः हिक्किष्यसि हिक्किष्यथः हिक्किष्यथ
उत्तमपुरुषः हिक्किष्यामि हिक्किष्यावः हिक्किष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्कतात्, हिक्कताद्, हिक्कतु हिक्कताम् हिक्कन्तु
मध्यमपुरुषः हिक्क, हिक्कतात्, हिक्कताद् हिक्कतम् हिक्कत
उत्तमपुरुषः हिक्कानि हिक्काव हिक्काम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहिक्कत्, अहिक्कद् अहिक्कताम् अहिक्कन्
मध्यमपुरुषः अहिक्कः अहिक्कतम् अहिक्कत
उत्तमपुरुषः अहिक्कम् अहिक्काव अहिक्काम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्केत्, हिक्केद् हिक्केताम् हिक्केयुः
मध्यमपुरुषः हिक्केः हिक्केतम् हिक्केत
उत्तमपुरुषः हिक्केयम् हिक्केव हिक्केम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्क्यात्, हिक्क्याद् हिक्क्यास्ताम् हिक्क्यासुः
मध्यमपुरुषः हिक्क्याः हिक्क्यास्तम् हिक्क्यास्त
उत्तमपुरुषः हिक्क्यासम् हिक्क्यास्व हिक्क्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहिक्कीत्, अहिक्कीद् अहिक्किष्टाम् अहिक्किषुः
मध्यमपुरुषः अहिक्कीः अहिक्किष्टम् अहिक्किष्ट
उत्तमपुरुषः अहिक्किषम् अहिक्किष्व अहिक्किष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहिक्किष्यत्, अहिक्किष्यद् अहिक्किष्यताम् अहिक्किष्यन्
मध्यमपुरुषः अहिक्किष्यः अहिक्किष्यतम् अहिक्किष्यत
उत्तमपुरुषः अहिक्किष्यम् अहिक्किष्याव अहिक्किष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्कते हिक्केते हिक्कन्ते
मध्यमपुरुषः हिक्कसे हिक्केथे हिक्कध्वे
उत्तमपुरुषः हिक्के हिक्कावहे हिक्कामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जिहिक्के जिहिक्काते जिहिक्किरे
मध्यमपुरुषः जिहिक्किषे जिहिक्काथे जिहिक्किध्वे
उत्तमपुरुषः जिहिक्के जिहिक्किवहे जिहिक्किमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्किता हिक्कितारौ हिक्कितारः
मध्यमपुरुषः हिक्कितासे हिक्कितासाथे हिक्किताध्वे
उत्तमपुरुषः हिक्किताहे हिक्कितास्वहे हिक्कितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्किष्यते हिक्किष्येते हिक्किष्यन्ते
मध्यमपुरुषः हिक्किष्यसे हिक्किष्येथे हिक्किष्यध्वे
उत्तमपुरुषः हिक्किष्ये हिक्किष्यावहे हिक्किष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्कताम् हिक्केताम् हिक्कन्ताम्
मध्यमपुरुषः हिक्कस्व हिक्केथाम् हिक्कध्वम्
उत्तमपुरुषः हिक्कै हिक्कावहै हिक्कामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहिक्कत अहिक्केताम् अहिक्कन्त
मध्यमपुरुषः अहिक्कथाः अहिक्केथाम् अहिक्कध्वम्
उत्तमपुरुषः अहिक्के अहिक्कावहि अहिक्कामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्केत हिक्केयाताम् हिक्केरन्
मध्यमपुरुषः हिक्केथाः हिक्केयाथाम् हिक्केध्वम्
उत्तमपुरुषः हिक्केय हिक्केवहि हिक्केमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिक्किषीष्ट हिक्किषीयास्ताम् हिक्किषीरन्
मध्यमपुरुषः हिक्किषीष्ठाः हिक्किषीयास्थाम् हिक्किषीध्वम्
उत्तमपुरुषः हिक्किषीय हिक्किषीवहि हिक्किषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहिक्किष्ट अहिक्किषाताम् अहिक्किषत
मध्यमपुरुषः अहिक्किष्ठाः अहिक्किषाथाम् अहिक्किध्वम्
उत्तमपुरुषः अहिक्किषि अहिक्किष्वहि अहिक्किष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहिक्किष्यत अहिक्किष्येताम् अहिक्किष्यन्त
मध्यमपुरुषः अहिक्किष्यथाः अहिक्किष्येथाम् अहिक्किष्यध्वम्
उत्तमपुरुषः अहिक्किष्ये अहिक्किष्यावहि अहिक्किष्यामहि