संस्कृत धातुरूप - कस् (Samskrit Dhaturoop - kas)

कस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कसति कसतः कसन्ति
मध्यमपुरुषः कससि कसथः कसथ
उत्तमपुरुषः कसामि कसावः कसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकास चकसतुः चकसुः
मध्यमपुरुषः चकसिथ चकसथुः चकस
उत्तमपुरुषः चकस, चकास चकसिव चकसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कसिता कसितारौ कसितारः
मध्यमपुरुषः कसितासि कसितास्थः कसितास्थ
उत्तमपुरुषः कसितास्मि कसितास्वः कसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कसिष्यति कसिष्यतः कसिष्यन्ति
मध्यमपुरुषः कसिष्यसि कसिष्यथः कसिष्यथ
उत्तमपुरुषः कसिष्यामि कसिष्यावः कसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कसतात्, कसताद्, कसतु कसताम् कसन्तु
मध्यमपुरुषः कस, कसतात्, कसताद् कसतम् कसत
उत्तमपुरुषः कसानि कसाव कसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकसत्, अकसद् अकसताम् अकसन्
मध्यमपुरुषः अकसः अकसतम् अकसत
उत्तमपुरुषः अकसम् अकसाव अकसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कसेत्, कसेद् कसेताम् कसेयुः
मध्यमपुरुषः कसेः कसेतम् कसेत
उत्तमपुरुषः कसेयम् कसेव कसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कस्यात्, कस्याद् कस्यास्ताम् कस्यासुः
मध्यमपुरुषः कस्याः कस्यास्तम् कस्यास्त
उत्तमपुरुषः कस्यासम् कस्यास्व कस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकसीत्, अकसीद्, अकासीत्, अकासीद् अकसिष्टाम्, अकासिष्टाम् अकसिषुः, अकासिषुः
मध्यमपुरुषः अकसीः, अकासीः अकसिष्टम्, अकासिष्टम् अकसिष्ट, अकासिष्ट
उत्तमपुरुषः अकसिषम्, अकासिषम् अकसिष्व, अकासिष्व अकसिष्म, अकासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकसिष्यत्, अकसिष्यद् अकसिष्यताम् अकसिष्यन्
मध्यमपुरुषः अकसिष्यः अकसिष्यतम् अकसिष्यत
उत्तमपुरुषः अकसिष्यम् अकसिष्याव अकसिष्याम