संस्कृत धातुरूप - अच् (Samskrit Dhaturoop - ach)

अच्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचति अचतः अचन्ति
मध्यमपुरुषः अचसि अचथः अचथ
उत्तमपुरुषः अचामि अचावः अचामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आच आचतुः आचुः
मध्यमपुरुषः आचिथ आचथुः आच
उत्तमपुरुषः आच आचिव आचिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचिता अचितारौ अचितारः
मध्यमपुरुषः अचितासि अचितास्थः अचितास्थ
उत्तमपुरुषः अचितास्मि अचितास्वः अचितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचिष्यति अचिष्यतः अचिष्यन्ति
मध्यमपुरुषः अचिष्यसि अचिष्यथः अचिष्यथ
उत्तमपुरुषः अचिष्यामि अचिष्यावः अचिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचतात्, अचताद्, अचतु अचताम् अचन्तु
मध्यमपुरुषः अच, अचतात्, अचताद् अचतम् अचत
उत्तमपुरुषः अचानि अचाव अचाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आचत्, आचद् आचताम् आचन्
मध्यमपुरुषः आचः आचतम् आचत
उत्तमपुरुषः आचम् आचाव आचाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचेत्, अचेद् अचेताम् अचेयुः
मध्यमपुरुषः अचेः अचेतम् अचेत
उत्तमपुरुषः अचेयम् अचेव अचेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्यात्, अच्याद् अच्यास्ताम् अच्यासुः
मध्यमपुरुषः अच्याः अच्यास्तम् अच्यास्त
उत्तमपुरुषः अच्यासम् अच्यास्व अच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आचीत्, आचीद् आचिष्टाम् आचिषुः
मध्यमपुरुषः आचीः आचिष्टम् आचिष्ट
उत्तमपुरुषः आचिषम् आचिष्व आचिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आचिष्यत्, आचिष्यद् आचिष्यताम् आचिष्यन्
मध्यमपुरुषः आचिष्यः आचिष्यतम् आचिष्यत
उत्तमपुरुषः आचिष्यम् आचिष्याव आचिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचते अचेते अचन्ते
मध्यमपुरुषः अचसे अचेथे अचध्वे
उत्तमपुरुषः अचे अचावहे अचामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आचे आचाते आचिरे
मध्यमपुरुषः आचिषे आचाथे आचिध्वे
उत्तमपुरुषः आचे आचिवहे आचिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचिता अचितारौ अचितारः
मध्यमपुरुषः अचितासे अचितासाथे अचिताध्वे
उत्तमपुरुषः अचिताहे अचितास्वहे अचितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचिष्यते अचिष्येते अचिष्यन्ते
मध्यमपुरुषः अचिष्यसे अचिष्येथे अचिष्यध्वे
उत्तमपुरुषः अचिष्ये अचिष्यावहे अचिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचताम् अचेताम् अचन्ताम्
मध्यमपुरुषः अचस्व अचेथाम् अचध्वम्
उत्तमपुरुषः अचै अचावहै अचामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आचत आचेताम् आचन्त
मध्यमपुरुषः आचथाः आचेथाम् आचध्वम्
उत्तमपुरुषः आचे आचावहि आचामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचेत अचेयाताम् अचेरन्
मध्यमपुरुषः अचेथाः अचेयाथाम् अचेध्वम्
उत्तमपुरुषः अचेय अचेवहि अचेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचिषीष्ट अचिषीयास्ताम् अचिषीरन्
मध्यमपुरुषः अचिषीष्ठाः अचिषीयास्थाम् अचिषीध्वम्
उत्तमपुरुषः अचिषीय अचिषीवहि अचिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आचिष्ट आचिषाताम् आचिषत
मध्यमपुरुषः आचिष्ठाः आचिषाथाम् आचिध्वम्
उत्तमपुरुषः आचिषि आचिष्वहि आचिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आचिष्यत आचिष्येताम् आचिष्यन्त
मध्यमपुरुषः आचिष्यथाः आचिष्येथाम् आचिष्यध्वम्
उत्तमपुरुषः आचिष्ये आचिष्यावहि आचिष्यामहि