संस्कृत धातुरूप - सट् (Samskrit Dhaturoop - saT)

सट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सटति सटतः सटन्ति
मध्यमपुरुषः सटसि सटथः सटथ
उत्तमपुरुषः सटामि सटावः सटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससाट सेटतुः सेटुः
मध्यमपुरुषः सेटिथ सेटथुः सेट
उत्तमपुरुषः ससट, ससाट सेटिव सेटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सटिता सटितारौ सटितारः
मध्यमपुरुषः सटितासि सटितास्थः सटितास्थ
उत्तमपुरुषः सटितास्मि सटितास्वः सटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सटिष्यति सटिष्यतः सटिष्यन्ति
मध्यमपुरुषः सटिष्यसि सटिष्यथः सटिष्यथ
उत्तमपुरुषः सटिष्यामि सटिष्यावः सटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सटतात्, सटताद्, सटतु सटताम् सटन्तु
मध्यमपुरुषः सट, सटतात्, सटताद् सटतम् सटत
उत्तमपुरुषः सटानि सटाव सटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असटत्, असटद् असटताम् असटन्
मध्यमपुरुषः असटः असटतम् असटत
उत्तमपुरुषः असटम् असटाव असटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सटेत्, सटेद् सटेताम् सटेयुः
मध्यमपुरुषः सटेः सटेतम् सटेत
उत्तमपुरुषः सटेयम् सटेव सटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्यात्, सट्याद् सट्यास्ताम् सट्यासुः
मध्यमपुरुषः सट्याः सट्यास्तम् सट्यास्त
उत्तमपुरुषः सट्यासम् सट्यास्व सट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असटीत्, असटीद्, असाटीत्, असाटीद् असटिष्टाम्, असाटिष्टाम् असटिषुः, असाटिषुः
मध्यमपुरुषः असटीः, असाटीः असटिष्टम्, असाटिष्टम् असटिष्ट, असाटिष्ट
उत्तमपुरुषः असटिषम्, असाटिषम् असटिष्व, असाटिष्व असटिष्म, असाटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असटिष्यत्, असटिष्यद् असटिष्यताम् असटिष्यन्
मध्यमपुरुषः असटिष्यः असटिष्यतम् असटिष्यत
उत्तमपुरुषः असटिष्यम् असटिष्याव असटिष्याम