संस्कृत धातुरूप - स्थल् (Samskrit Dhaturoop - sthal)

स्थल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थलति स्थलतः स्थलन्ति
मध्यमपुरुषः स्थलसि स्थलथः स्थलथ
उत्तमपुरुषः स्थलामि स्थलावः स्थलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्थाल तस्थलतुः तस्थलुः
मध्यमपुरुषः तस्थलिथ तस्थलथुः तस्थल
उत्तमपुरुषः तस्थल, तस्थाल तस्थलिव तस्थलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थलिता स्थलितारौ स्थलितारः
मध्यमपुरुषः स्थलितासि स्थलितास्थः स्थलितास्थ
उत्तमपुरुषः स्थलितास्मि स्थलितास्वः स्थलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थलिष्यति स्थलिष्यतः स्थलिष्यन्ति
मध्यमपुरुषः स्थलिष्यसि स्थलिष्यथः स्थलिष्यथ
उत्तमपुरुषः स्थलिष्यामि स्थलिष्यावः स्थलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थलतात्, स्थलताद्, स्थलतु स्थलताम् स्थलन्तु
मध्यमपुरुषः स्थल, स्थलतात्, स्थलताद् स्थलतम् स्थलत
उत्तमपुरुषः स्थलानि स्थलाव स्थलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्थलत्, अस्थलद् अस्थलताम् अस्थलन्
मध्यमपुरुषः अस्थलः अस्थलतम् अस्थलत
उत्तमपुरुषः अस्थलम् अस्थलाव अस्थलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थलेत्, स्थलेद् स्थलेताम् स्थलेयुः
मध्यमपुरुषः स्थलेः स्थलेतम् स्थलेत
उत्तमपुरुषः स्थलेयम् स्थलेव स्थलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थल्यात्, स्थल्याद् स्थल्यास्ताम् स्थल्यासुः
मध्यमपुरुषः स्थल्याः स्थल्यास्तम् स्थल्यास्त
उत्तमपुरुषः स्थल्यासम् स्थल्यास्व स्थल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्थालीत्, अस्थालीद् अस्थालिष्टाम् अस्थालिषुः
मध्यमपुरुषः अस्थालीः अस्थालिष्टम् अस्थालिष्ट
उत्तमपुरुषः अस्थालिषम् अस्थालिष्व अस्थालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्थलिष्यत्, अस्थलिष्यद् अस्थलिष्यताम् अस्थलिष्यन्
मध्यमपुरुषः अस्थलिष्यः अस्थलिष्यतम् अस्थलिष्यत
उत्तमपुरुषः अस्थलिष्यम् अस्थलिष्याव अस्थलिष्याम