संस्कृत धातुरूप - घृ (Samskrit Dhaturoop - ghRRi)

घृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घरति घरतः घरन्ति
मध्यमपुरुषः घरसि घरथः घरथ
उत्तमपुरुषः घरामि घरावः घरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जघार जघ्रतुः जघ्रुः
मध्यमपुरुषः जघर्थ जघ्रथुः जघ्र
उत्तमपुरुषः जघर, जघार जघ्रिव जघ्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्ता घर्तारौ घर्तारः
मध्यमपुरुषः घर्तासि घर्तास्थः घर्तास्थ
उत्तमपुरुषः घर्तास्मि घर्तास्वः घर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घरिष्यति घरिष्यतः घरिष्यन्ति
मध्यमपुरुषः घरिष्यसि घरिष्यथः घरिष्यथ
उत्तमपुरुषः घरिष्यामि घरिष्यावः घरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घरतात्, घरताद्, घरतु घरताम् घरन्तु
मध्यमपुरुषः घर, घरतात्, घरताद् घरतम् घरत
उत्तमपुरुषः घराणि घराव घराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघरत्, अघरद् अघरताम् अघरन्
मध्यमपुरुषः अघरः अघरतम् अघरत
उत्तमपुरुषः अघरम् अघराव अघराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घरेत्, घरेद् घरेताम् घरेयुः
मध्यमपुरुषः घरेः घरेतम् घरेत
उत्तमपुरुषः घरेयम् घरेव घरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घ्रियात्, घ्रियाद् घ्रियास्ताम् घ्रियासुः
मध्यमपुरुषः घ्रियाः घ्रियास्तम् घ्रियास्त
उत्तमपुरुषः घ्रियासम् घ्रियास्व घ्रियास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघार्षीत्, अघार्षीद् अघार्ष्टाम् अघार्षुः
मध्यमपुरुषः अघार्षीः अघार्ष्टम् अघार्ष्ट
उत्तमपुरुषः अघार्षम् अघार्ष्व अघार्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघरिष्यत्, अघरिष्यद् अघरिष्यताम् अघरिष्यन्
मध्यमपुरुषः अघरिष्यः अघरिष्यतम् अघरिष्यत
उत्तमपुरुषः अघरिष्यम् अघरिष्याव अघरिष्याम