#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - गूद् (Samskrit Dhaturoop - gUd)

गूद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयति गूर्दयतः गूर्दयन्ति
मध्यमपुरुषः गूर्दयसि गूर्दयथः गूर्दयथ
उत्तमपुरुषः गूर्दयामि गूर्दयावः गूर्दयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयाञ्चकार, गूर्दयामास, गूर्दयाम्बभूव गूर्दयाञ्चक्रतुः, गूर्दयामासतुः, गूर्दयाम्बभूवतुः गूर्दयाञ्चक्रुः, गूर्दयामासुः, गूर्दयाम्बभूवुः
मध्यमपुरुषः गूर्दयाञ्चकर्थ, गूर्दयामासिथ, गूर्दयाम्बभूविथ गूर्दयाञ्चक्रथुः, गूर्दयामासथुः, गूर्दयाम्बभूवथुः गूर्दयाञ्चक्र, गूर्दयामास, गूर्दयाम्बभूव
उत्तमपुरुषः गूर्दयाञ्चकर, गूर्दयाञ्चकार, गूर्दयामास, गूर्दयाम्बभूव गूर्दयाञ्चकृव, गूर्दयामासिव, गूर्दयाम्बभूविव गूर्दयाञ्चकृम, गूर्दयामासिम, गूर्दयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयिता गूर्दयितारौ गूर्दयितारः
मध्यमपुरुषः गूर्दयितासि गूर्दयितास्थः गूर्दयितास्थ
उत्तमपुरुषः गूर्दयितास्मि गूर्दयितास्वः गूर्दयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयिष्यति गूर्दयिष्यतः गूर्दयिष्यन्ति
मध्यमपुरुषः गूर्दयिष्यसि गूर्दयिष्यथः गूर्दयिष्यथ
उत्तमपुरुषः गूर्दयिष्यामि गूर्दयिष्यावः गूर्दयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयतात्, गूर्दयताद्, गूर्दयतु गूर्दयताम् गूर्दयन्तु
मध्यमपुरुषः गूर्दय, गूर्दयतात्, गूर्दयताद् गूर्दयतम् गूर्दयत
उत्तमपुरुषः गूर्दयानि गूर्दयाव गूर्दयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगूर्दयत्, अगूर्दयद् अगूर्दयताम् अगूर्दयन्
मध्यमपुरुषः अगूर्दयः अगूर्दयतम् अगूर्दयत
उत्तमपुरुषः अगूर्दयम् अगूर्दयाव अगूर्दयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयेत्, गूर्दयेद् गूर्दयेताम् गूर्दयेयुः
मध्यमपुरुषः गूर्दयेः गूर्दयेतम् गूर्दयेत
उत्तमपुरुषः गूर्दयेयम् गूर्दयेव गूर्दयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्द्यात्, गूर्द्याद् गूर्द्यास्ताम् गूर्द्यासुः
मध्यमपुरुषः गूर्द्याः गूर्द्यास्तम् गूर्द्यास्त
उत्तमपुरुषः गूर्द्यासम् गूर्द्यास्व गूर्द्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजुगूर्दत्, अजुगूर्दद् अजुगूर्दताम् अजुगूर्दन्
मध्यमपुरुषः अजुगूर्दः अजुगूर्दतम् अजुगूर्दत
उत्तमपुरुषः अजुगूर्दम् अजुगूर्दाव अजुगूर्दाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगूर्दयिष्यत्, अगूर्दयिष्यद् अगूर्दयिष्यताम् अगूर्दयिष्यन्
मध्यमपुरुषः अगूर्दयिष्यः अगूर्दयिष्यतम् अगूर्दयिष्यत
उत्तमपुरुषः अगूर्दयिष्यम् अगूर्दयिष्याव अगूर्दयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयते गूर्दयेते गूर्दयन्ते
मध्यमपुरुषः गूर्दयसे गूर्दयेथे गूर्दयध्वे
उत्तमपुरुषः गूर्दये गूर्दयावहे गूर्दयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयाञ्चक्रे, गूर्दयामास, गूर्दयाम्बभूव गूर्दयाञ्चक्राते, गूर्दयामासतुः, गूर्दयाम्बभूवतुः गूर्दयाञ्चक्रिरे, गूर्दयामासुः, गूर्दयाम्बभूवुः
मध्यमपुरुषः गूर्दयाञ्चकृषे, गूर्दयामासिथ, गूर्दयाम्बभूविथ गूर्दयाञ्चक्राथे, गूर्दयामासथुः, गूर्दयाम्बभूवथुः गूर्दयाञ्चकृढ्वे, गूर्दयामास, गूर्दयाम्बभूव
उत्तमपुरुषः गूर्दयाञ्चक्रे, गूर्दयामास, गूर्दयाम्बभूव गूर्दयाञ्चकृवहे, गूर्दयामासिव, गूर्दयाम्बभूविव गूर्दयाञ्चकृमहे, गूर्दयामासिम, गूर्दयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयिता गूर्दयितारौ गूर्दयितारः
मध्यमपुरुषः गूर्दयितासे गूर्दयितासाथे गूर्दयिताध्वे
उत्तमपुरुषः गूर्दयिताहे गूर्दयितास्वहे गूर्दयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयिष्यते गूर्दयिष्येते गूर्दयिष्यन्ते
मध्यमपुरुषः गूर्दयिष्यसे गूर्दयिष्येथे गूर्दयिष्यध्वे
उत्तमपुरुषः गूर्दयिष्ये गूर्दयिष्यावहे गूर्दयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयताम् गूर्दयेताम् गूर्दयन्ताम्
मध्यमपुरुषः गूर्दयस्व गूर्दयेथाम् गूर्दयध्वम्
उत्तमपुरुषः गूर्दयै गूर्दयावहै गूर्दयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगूर्दयत अगूर्दयेताम् अगूर्दयन्त
मध्यमपुरुषः अगूर्दयथाः अगूर्दयेथाम् अगूर्दयध्वम्
उत्तमपुरुषः अगूर्दये अगूर्दयावहि अगूर्दयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयेत गूर्दयेयाताम् गूर्दयेरन्
मध्यमपुरुषः गूर्दयेथाः गूर्दयेयाथाम् गूर्दयेध्वम्
उत्तमपुरुषः गूर्दयेय गूर्दयेवहि गूर्दयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गूर्दयिषीष्ट गूर्दयिषीयास्ताम् गूर्दयिषीरन्
मध्यमपुरुषः गूर्दयिषीष्ठाः गूर्दयिषीयास्थाम् गूर्दयिषीढ्वम्, गूर्दयिषीध्वम्
उत्तमपुरुषः गूर्दयिषीय गूर्दयिषीवहि गूर्दयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजुगूर्दत अजुगूर्देताम् अजुगूर्दन्त
मध्यमपुरुषः अजुगूर्दथाः अजुगूर्देथाम् अजुगूर्दध्वम्
उत्तमपुरुषः अजुगूर्दे अजुगूर्दावहि अजुगूर्दामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगूर्दयिष्यत अगूर्दयिष्येताम् अगूर्दयिष्यन्त
मध्यमपुरुषः अगूर्दयिष्यथाः अगूर्दयिष्येथाम् अगूर्दयिष्यध्वम्
उत्तमपुरुषः अगूर्दयिष्ये अगूर्दयिष्यावहि अगूर्दयिष्यामहि