#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - गर्ध् (Samskrit Dhaturoop - gardh)

गर्ध्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयति गर्धयतः गर्धयन्ति
मध्यमपुरुषः गर्धयसि गर्धयथः गर्धयथ
उत्तमपुरुषः गर्धयामि गर्धयावः गर्धयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयाञ्चकार, गर्धयामास, गर्धयाम्बभूव गर्धयाञ्चक्रतुः, गर्धयामासतुः, गर्धयाम्बभूवतुः गर्धयाञ्चक्रुः, गर्धयामासुः, गर्धयाम्बभूवुः
मध्यमपुरुषः गर्धयाञ्चकर्थ, गर्धयामासिथ, गर्धयाम्बभूविथ गर्धयाञ्चक्रथुः, गर्धयामासथुः, गर्धयाम्बभूवथुः गर्धयाञ्चक्र, गर्धयामास, गर्धयाम्बभूव
उत्तमपुरुषः गर्धयाञ्चकर, गर्धयाञ्चकार, गर्धयामास, गर्धयाम्बभूव गर्धयाञ्चकृव, गर्धयामासिव, गर्धयाम्बभूविव गर्धयाञ्चकृम, गर्धयामासिम, गर्धयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयिता गर्धयितारौ गर्धयितारः
मध्यमपुरुषः गर्धयितासि गर्धयितास्थः गर्धयितास्थ
उत्तमपुरुषः गर्धयितास्मि गर्धयितास्वः गर्धयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयिष्यति गर्धयिष्यतः गर्धयिष्यन्ति
मध्यमपुरुषः गर्धयिष्यसि गर्धयिष्यथः गर्धयिष्यथ
उत्तमपुरुषः गर्धयिष्यामि गर्धयिष्यावः गर्धयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयतात्, गर्धयताद्, गर्धयतु गर्धयताम् गर्धयन्तु
मध्यमपुरुषः गर्धय, गर्धयतात्, गर्धयताद् गर्धयतम् गर्धयत
उत्तमपुरुषः गर्धयानि गर्धयाव गर्धयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्धयत्, अगर्धयद् अगर्धयताम् अगर्धयन्
मध्यमपुरुषः अगर्धयः अगर्धयतम् अगर्धयत
उत्तमपुरुषः अगर्धयम् अगर्धयाव अगर्धयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयेत्, गर्धयेद् गर्धयेताम् गर्धयेयुः
मध्यमपुरुषः गर्धयेः गर्धयेतम् गर्धयेत
उत्तमपुरुषः गर्धयेयम् गर्धयेव गर्धयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्ध्यात्, गर्ध्याद् गर्ध्यास्ताम् गर्ध्यासुः
मध्यमपुरुषः गर्ध्याः गर्ध्यास्तम् गर्ध्यास्त
उत्तमपुरुषः गर्ध्यासम् गर्ध्यास्व गर्ध्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगर्धत्, अजगर्धद् अजगर्धताम् अजगर्धन्
मध्यमपुरुषः अजगर्धः अजगर्धतम् अजगर्धत
उत्तमपुरुषः अजगर्धम् अजगर्धाव अजगर्धाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्धयिष्यत्, अगर्धयिष्यद् अगर्धयिष्यताम् अगर्धयिष्यन्
मध्यमपुरुषः अगर्धयिष्यः अगर्धयिष्यतम् अगर्धयिष्यत
उत्तमपुरुषः अगर्धयिष्यम् अगर्धयिष्याव अगर्धयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयते गर्धयेते गर्धयन्ते
मध्यमपुरुषः गर्धयसे गर्धयेथे गर्धयध्वे
उत्तमपुरुषः गर्धये गर्धयावहे गर्धयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयाञ्चक्रे, गर्धयामास, गर्धयाम्बभूव गर्धयाञ्चक्राते, गर्धयामासतुः, गर्धयाम्बभूवतुः गर्धयाञ्चक्रिरे, गर्धयामासुः, गर्धयाम्बभूवुः
मध्यमपुरुषः गर्धयाञ्चकृषे, गर्धयामासिथ, गर्धयाम्बभूविथ गर्धयाञ्चक्राथे, गर्धयामासथुः, गर्धयाम्बभूवथुः गर्धयाञ्चकृढ्वे, गर्धयामास, गर्धयाम्बभूव
उत्तमपुरुषः गर्धयाञ्चक्रे, गर्धयामास, गर्धयाम्बभूव गर्धयाञ्चकृवहे, गर्धयामासिव, गर्धयाम्बभूविव गर्धयाञ्चकृमहे, गर्धयामासिम, गर्धयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयिता गर्धयितारौ गर्धयितारः
मध्यमपुरुषः गर्धयितासे गर्धयितासाथे गर्धयिताध्वे
उत्तमपुरुषः गर्धयिताहे गर्धयितास्वहे गर्धयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयिष्यते गर्धयिष्येते गर्धयिष्यन्ते
मध्यमपुरुषः गर्धयिष्यसे गर्धयिष्येथे गर्धयिष्यध्वे
उत्तमपुरुषः गर्धयिष्ये गर्धयिष्यावहे गर्धयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयताम् गर्धयेताम् गर्धयन्ताम्
मध्यमपुरुषः गर्धयस्व गर्धयेथाम् गर्धयध्वम्
उत्तमपुरुषः गर्धयै गर्धयावहै गर्धयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्धयत अगर्धयेताम् अगर्धयन्त
मध्यमपुरुषः अगर्धयथाः अगर्धयेथाम् अगर्धयध्वम्
उत्तमपुरुषः अगर्धये अगर्धयावहि अगर्धयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयेत गर्धयेयाताम् गर्धयेरन्
मध्यमपुरुषः गर्धयेथाः गर्धयेयाथाम् गर्धयेध्वम्
उत्तमपुरुषः गर्धयेय गर्धयेवहि गर्धयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्धयिषीष्ट गर्धयिषीयास्ताम् गर्धयिषीरन्
मध्यमपुरुषः गर्धयिषीष्ठाः गर्धयिषीयास्थाम् गर्धयिषीढ्वम्, गर्धयिषीध्वम्
उत्तमपुरुषः गर्धयिषीय गर्धयिषीवहि गर्धयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगर्धत अजगर्धेताम् अजगर्धन्त
मध्यमपुरुषः अजगर्धथाः अजगर्धेथाम् अजगर्धध्वम्
उत्तमपुरुषः अजगर्धे अजगर्धावहि अजगर्धामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्धयिष्यत अगर्धयिष्येताम् अगर्धयिष्यन्त
मध्यमपुरुषः अगर्धयिष्यथाः अगर्धयिष्येथाम् अगर्धयिष्यध्वम्
उत्तमपुरुषः अगर्धयिष्ये अगर्धयिष्यावहि अगर्धयिष्यामहि