#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - जंस् (Samskrit Dhaturoop - jaMs)

जंस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसति, जंसयति जंसतः, जंसयतः जंसन्ति, जंसयन्ति
मध्यमपुरुषः जंसयसि, जंससि जंसथः, जंसयथः जंसथ, जंसयथ
उत्तमपुरुषः जंसयामि, जंसामि जंसयावः, जंसावः जंसयामः, जंसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयाञ्चकार, जंसयामास, जंसयाम्बभूव, जजंस जंसयाञ्चक्रतुः, जंसयामासतुः, जंसयाम्बभूवतुः, जजंसतुः जंसयाञ्चक्रुः, जंसयामासुः, जंसयाम्बभूवुः, जजंसुः
मध्यमपुरुषः जंसयाञ्चकर्थ, जंसयामासिथ, जंसयाम्बभूविथ, जजंसिथ जंसयाञ्चक्रथुः, जंसयामासथुः, जंसयाम्बभूवथुः, जजंसथुः जंसयाञ्चक्र, जंसयामास, जंसयाम्बभूव, जजंस
उत्तमपुरुषः जंसयाञ्चकर, जंसयाञ्चकार, जंसयामास, जंसयाम्बभूव, जजंस जंसयाञ्चकृव, जंसयामासिव, जंसयाम्बभूविव, जजंसिव जंसयाञ्चकृम, जंसयामासिम, जंसयाम्बभूविम, जजंसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयिता, जंसिता जंसयितारौ, जंसितारौ जंसयितारः, जंसितारः
मध्यमपुरुषः जंसयितासि, जंसितासि जंसयितास्थः, जंसितास्थः जंसयितास्थ, जंसितास्थ
उत्तमपुरुषः जंसयितास्मि, जंसितास्मि जंसयितास्वः, जंसितास्वः जंसयितास्मः, जंसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयिष्यति, जंसिष्यति जंसयिष्यतः, जंसिष्यतः जंसयिष्यन्ति, जंसिष्यन्ति
मध्यमपुरुषः जंसयिष्यसि, जंसिष्यसि जंसयिष्यथः, जंसिष्यथः जंसयिष्यथ, जंसिष्यथ
उत्तमपुरुषः जंसयिष्यामि, जंसिष्यामि जंसयिष्यावः, जंसिष्यावः जंसयिष्यामः, जंसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसतात्, जंसताद्, जंसतु, जंसयतात्, जंसयताद्, जंसयतु जंसताम्, जंसयताम् जंसन्तु, जंसयन्तु
मध्यमपुरुषः जंस, जंसतात्, जंसताद्, जंसय, जंसयतात्, जंसयताद् जंसतम्, जंसयतम् जंसत, जंसयत
उत्तमपुरुषः जंसयानि, जंसानि जंसयाव, जंसाव जंसयाम, जंसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजंसत्, अजंसद्, अजंसयत्, अजंसयद् अजंसताम्, अजंसयताम् अजंसन्, अजंसयन्
मध्यमपुरुषः अजंसः, अजंसयः अजंसतम्, अजंसयतम् अजंसत, अजंसयत
उत्तमपुरुषः अजंसम्, अजंसयम् अजंसयाव, अजंसाव अजंसयाम, अजंसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयेत्, जंसयेद्, जंसेत्, जंसेद् जंसयेताम्, जंसेताम् जंसयेयुः, जंसेयुः
मध्यमपुरुषः जंसयेः, जंसेः जंसयेतम्, जंसेतम् जंसयेत, जंसेत
उत्तमपुरुषः जंसयेयम्, जंसेयम् जंसयेव, जंसेव जंसयेम, जंसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंस्यात्, जंस्याद् जंस्यास्ताम् जंस्यासुः
मध्यमपुरुषः जंस्याः जंस्यास्तम् जंस्यास्त
उत्तमपुरुषः जंस्यासम् जंस्यास्व जंस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजंसीत्, अजंसीद्, अजजंसत्, अजजंसद् अजंसिष्टाम्, अजजंसताम् अजंसिषुः, अजजंसन्
मध्यमपुरुषः अजंसीः, अजजंसः अजंसिष्टम्, अजजंसतम् अजंसिष्ट, अजजंसत
उत्तमपुरुषः अजंसिषम्, अजजंसम् अजंसिष्व, अजजंसाव अजंसिष्म, अजजंसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजंसयिष्यत्, अजंसयिष्यद्, अजंसिष्यत्, अजंसिष्यद् अजंसयिष्यताम्, अजंसिष्यताम् अजंसयिष्यन्, अजंसिष्यन्
मध्यमपुरुषः अजंसयिष्यः, अजंसिष्यः अजंसयिष्यतम्, अजंसिष्यतम् अजंसयिष्यत, अजंसिष्यत
उत्तमपुरुषः अजंसयिष्यम्, अजंसिष्यम् अजंसयिष्याव, अजंसिष्याव अजंसयिष्याम, अजंसिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयते जंसयेते जंसयन्ते
मध्यमपुरुषः जंसयसे जंसयेथे जंसयध्वे
उत्तमपुरुषः जंसये जंसयावहे जंसयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयाञ्चक्रे, जंसयामास, जंसयाम्बभूव जंसयाञ्चक्राते, जंसयामासतुः, जंसयाम्बभूवतुः जंसयाञ्चक्रिरे, जंसयामासुः, जंसयाम्बभूवुः
मध्यमपुरुषः जंसयाञ्चकृषे, जंसयामासिथ, जंसयाम्बभूविथ जंसयाञ्चक्राथे, जंसयामासथुः, जंसयाम्बभूवथुः जंसयाञ्चकृढ्वे, जंसयामास, जंसयाम्बभूव
उत्तमपुरुषः जंसयाञ्चक्रे, जंसयामास, जंसयाम्बभूव जंसयाञ्चकृवहे, जंसयामासिव, जंसयाम्बभूविव जंसयाञ्चकृमहे, जंसयामासिम, जंसयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयिता जंसयितारौ जंसयितारः
मध्यमपुरुषः जंसयितासे जंसयितासाथे जंसयिताध्वे
उत्तमपुरुषः जंसयिताहे जंसयितास्वहे जंसयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयिष्यते जंसयिष्येते जंसयिष्यन्ते
मध्यमपुरुषः जंसयिष्यसे जंसयिष्येथे जंसयिष्यध्वे
उत्तमपुरुषः जंसयिष्ये जंसयिष्यावहे जंसयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयताम् जंसयेताम् जंसयन्ताम्
मध्यमपुरुषः जंसयस्व जंसयेथाम् जंसयध्वम्
उत्तमपुरुषः जंसयै जंसयावहै जंसयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजंसयत अजंसयेताम् अजंसयन्त
मध्यमपुरुषः अजंसयथाः अजंसयेथाम् अजंसयध्वम्
उत्तमपुरुषः अजंसये अजंसयावहि अजंसयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयेत जंसयेयाताम् जंसयेरन्
मध्यमपुरुषः जंसयेथाः जंसयेयाथाम् जंसयेध्वम्
उत्तमपुरुषः जंसयेय जंसयेवहि जंसयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जंसयिषीष्ट जंसयिषीयास्ताम् जंसयिषीरन्
मध्यमपुरुषः जंसयिषीष्ठाः जंसयिषीयास्थाम् जंसयिषीढ्वम्, जंसयिषीध्वम्
उत्तमपुरुषः जंसयिषीय जंसयिषीवहि जंसयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजजंसत अजजंसेताम् अजजंसन्त
मध्यमपुरुषः अजजंसथाः अजजंसेथाम् अजजंसध्वम्
उत्तमपुरुषः अजजंसे अजजंसावहि अजजंसामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजंसयिष्यत अजंसयिष्येताम् अजंसयिष्यन्त
मध्यमपुरुषः अजंसयिष्यथाः अजंसयिष्येथाम् अजंसयिष्यध्वम्
उत्तमपुरुषः अजंसयिष्ये अजंसयिष्यावहि अजंसयिष्यामहि