संस्कृत धातुरूप - ग्लह् (Samskrit Dhaturoop - glah)

ग्लह्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्लहते ग्लहेते ग्लहन्ते
मध्यमपुरुषः ग्लहसे ग्लहेथे ग्लहध्वे
उत्तमपुरुषः ग्लहे ग्लहावहे ग्लहामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जग्लहे जग्लहाते जग्लहिरे
मध्यमपुरुषः जग्लहिषे जग्लहाथे जग्लहिढ्वे, जग्लहिध्वे
उत्तमपुरुषः जग्लहे जग्लहिवहे जग्लहिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्लहिता ग्लहितारौ ग्लहितारः
मध्यमपुरुषः ग्लहितासे ग्लहितासाथे ग्लहिताध्वे
उत्तमपुरुषः ग्लहिताहे ग्लहितास्वहे ग्लहितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्लहिष्यते ग्लहिष्येते ग्लहिष्यन्ते
मध्यमपुरुषः ग्लहिष्यसे ग्लहिष्येथे ग्लहिष्यध्वे
उत्तमपुरुषः ग्लहिष्ये ग्लहिष्यावहे ग्लहिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्लहताम् ग्लहेताम् ग्लहन्ताम्
मध्यमपुरुषः ग्लहस्व ग्लहेथाम् ग्लहध्वम्
उत्तमपुरुषः ग्लहै ग्लहावहै ग्लहामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अग्लहत अग्लहेताम् अग्लहन्त
मध्यमपुरुषः अग्लहथाः अग्लहेथाम् अग्लहध्वम्
उत्तमपुरुषः अग्लहे अग्लहावहि अग्लहामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्लहेत ग्लहेयाताम् ग्लहेरन्
मध्यमपुरुषः ग्लहेथाः ग्लहेयाथाम् ग्लहेध्वम्
उत्तमपुरुषः ग्लहेय ग्लहेवहि ग्लहेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्लहिषीष्ट ग्लहिषीयास्ताम् ग्लहिषीरन्
मध्यमपुरुषः ग्लहिषीष्ठाः ग्लहिषीयास्थाम् ग्लहिषीढ्वम्, ग्लहिषीध्वम्
उत्तमपुरुषः ग्लहिषीय ग्लहिषीवहि ग्लहिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अग्लहिष्ट अग्लहिषाताम् अग्लहिषत
मध्यमपुरुषः अग्लहिष्ठाः अग्लहिषाथाम् अग्लहिढ्वम्, अग्लहिध्वम्
उत्तमपुरुषः अग्लहिषि अग्लहिष्वहि अग्लहिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अग्लहिष्यत अग्लहिष्येताम् अग्लहिष्यन्त
मध्यमपुरुषः अग्लहिष्यथाः अग्लहिष्येथाम् अग्लहिष्यध्वम्
उत्तमपुरुषः अग्लहिष्ये अग्लहिष्यावहि अग्लहिष्यामहि